________________
१२०
छन्दोऽनुशासनम् । इयमुत्पातलिकेत्येके । अत्रापि भेदत्रये प्रत्येकं प्रथमपादविकल्पैश्चतुर्भिद्वितीयपादविकल्पाश्चत्वारः आहताः षोडश पूर्वार्धे । उत्तरार्धेऽपि तावन्तः । अन्योज्यताडनायां द्वे शते षट्पञ्चाशदधिके ॥ ५९.६ ॥
ओजजा चारुहासिनी ॥ ६०॥ वैतालीयादेविषमपादजाता चारुहासिनी । तत्र वैतालीयचारुहासिनी यथा
यदि सा बत चारुहासिनी, किमु "चन्द्रिकयानया ततः । यदि सा च विलोललोचना, किमु नीलसरोजिनीवनैः ॥ ६०.१ ॥
वैतालीयोत्तरान्तिकेत्येके ॥ ६०.१ ॥ औपच्छन्दसकचारुहासिनी यथा - "ततिरिह गगने न तारकाणां, प्रतिदिशमुदिता विभाति किं तु । सरभसमुपसर्पतः सुधांशोः, कीर्णः कुसुमाञ्जली रजन्या ॥ ६०.२ ॥
औपच्छन्दसकोत्तरान्तिकेत्येके ॥ ६०.२ ॥ आपातलिकाचारुहासिनी यथा
भाति सुवदने तव भाले, नवमलयजचित्रकलेखा । पद्मं जित्वा नर्यनाभ्याम् , उत्क्षिप्तेवेह पताका ॥ ६०.३ ॥
____अवपातलिकेत्यन्ये । अत्र भेदत्रये प्रत्येकं प्रथमपादविकल्पैरष्टभिर्द्वितीयपादविकल्पाः अष्टावाहताः चतुःषष्टिः पूर्वार्धे । अपरार्धेऽपि तावन्तः । अन्योन्यताडनायां चत्वारिंशच्छतानि षण्णवत्यधिकानि ॥ ६०.३॥
वैतालीयोदीच्यवृत्तिचारुहासिनी यथा
"हृदि प्रविष्टा मृगेक्षणा, तथा यथेहैव तस्थुषी। मनोभुवो निपतच्छरैर्, निरन्तरैः कीलितेव सा ॥ ६०.४ ॥ औपच्छन्दसकोदीच्यवृत्तिचारुहासिनी यथा
"विदग्धयूनां पतद्भिरेभिः, स्खलद्गतिरिवायतैः कटाक्षैः । इयं सुजघनातिमन्दमन्दं, सखे वितनुते पदप्रपञ्चम् ॥ ६०.५ ॥
1) चन्द्रिकया अनयेति-चन्द्रज्योत्स्नया । श्यामकमलवनैः । 2) ततिरिहत्यत्र ततिः श्रेणिः । सरभसं सादरम् । कुसुमेति प्रसिद्धा। 3) भाति सुवदने इत्यत्र नवेति-तिलकरेखा । उत्क्षिप्तेवेति-ऊर्वीकृतेव पताका। 4) हृदि प्रविष्टेत्यत्र मम इयं हृदये तथा प्रविष्टा यथा इवोत्प्रेक्षते मम हृदये किं कीलिता। हृदयान्न निःसरतीति भावः। 5) विदग्धेत्यत्र आयतैर्विस्तीर्णः । सुजघनेति-कान्ता ।
१ इमां उत्पातलिका केचिदाहुः F.२ लोल dropped in B. ३ चित्रके लेखा A.४ नयानाभ्यां A. ५ इत्येके P. ६ अष्टाहताः P. ७ निःपतत् c.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org