________________
११३
तृतीयोऽध्यायः। पृथुमंदरिपुनृपतिबलदलनकालस् , त्वमिह जय निविलसितपरिदलितकलिकालः ॥ ४४.१ ।।
॥४४.१॥ आद्यस्य तृतीयेन व्यत्यये लवली । यथा
"त्वयि जलधिमनु चलति नृप,
मुखवासः समजनि निखिलदिगबलानाम् । सुरभिबहुरजोभिस् ,
तरलतुरगनिकरखुरमृदितमृदुलवलीनाम् ॥ ४४.२ ॥ आद्यस्य तुर्येण व्यत्यये अमृतधारा । यथा"प्रणयवति सखि समुपहसितमनसिशयरूपे,
प्रणयमनुसर क इव मानः । स्रवति वैचनमपि मधुरमिह यदस्य,
सततममृतधाराम् ॥ ४४.३ ॥ "पिङ्गलस्तु पदचतुरूलभेदानेतानाह । यथा"जनयति महतीं प्रीतिं हृदये,
___ कामिनां चूतमञ्जरी। मिलदलिचक्रचञ्चपरिचुम्बितकेसरा, ___ कोमलमलयवातपरिनर्तिततरुशिखरस्थिता ॥ ४४.४ ॥
"विरहविधुरहूणकान्ताकपोलावदातं, ___ परिणतिदरपीतपाण्डुच्छवि लवलीफलं निदाधे । जयति हिमशीतलं,
"षार्डवस्वादु तृष्णाहरं सुन्दरम् ॥ ४४.५ ॥ यदि वाञ्छसि कर्णरसायनं सततममृतधाराभिर्,
यदि हृदि वा परमानन्दरसम् ।
1) त्वयि जलधीत्यत्र अनु लक्ष्यीकृत्य । मुखवासः पटवासः । दिग्रूपकामिनीनाम् । 2) प्रणेतिस्नेहवति स्नेहं कुरु। 3) पिङ्गलस्त्विति-पिङ्गलस्येत्युदाहृतिः यदनया रीत्या स्थापितानि त्रीणि उदाहरणानि
मते पदचतुरूप्रसंज्ञां प्रामवन्ति । परं तस्य लघुगुरुव्यक्तिन । 4) जनयति महेत्यत्र चञ्च इति-निपुणं अथवा अलिनिकरस्य चञ्चवस्ताभिः। 5) विरहविधुरितेत्यत्र हूणो देशविशेषस्तत्रत्यस्त्रियः । परिणतीति - पाकेन ईषत्पाण्डुच्छवि। 6) षड्रसानवतीति-पडवं पानविशेषः तस्येदं तद्वद्वा स्वादु । [षाडवः पानकभेदः। तद्वत् स्वादु P.] | पाण्डवपाठपक्षे षण्डववनजातम् ।
. १ प्रथुमद N. २ निज dropped in A. ३ बलति N. ४A adds मनसित after. हसित. ५ वदनमपि A. ६ भेदानेततनीततोह A. भेदानेतांस्त्रीनप्याह F. ७ केशरा. ८षाण्डव ABCDNS. ९ हृदि dropped in B.
१५ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org