________________
११०
छन्दोऽनुशासनम् ।
तथालोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः।
लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ ३९.६॥ जातिपक्षे भविपुला यथा
इयं सखे चन्द्रमुखी स्मितज्योत्स्नावभासिनी।
इन्दीवराक्षी हृदयं दन्दहीति तथापि मे ॥ ३९.७ ॥ व्यक्तिपक्षे यथा
यस्य प्रभावाद् भुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥ ३९.८ ॥
तथामुक्तशेषविरोधेन कुलिशवणलक्ष्मणा ।
उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ ३९.९ ॥ जातिपक्षे रविपुला यथा
"वधूभिः पीनस्तनीभिस्तूलीभिः कुडमेन च ।
कालागुरुधूपधूमैर्हेमन्ते जयति स्मरः ।। ३९.१०॥ व्यक्तिपक्षे यथा
महाकवि कालिदासं वन्दे वाग्देवतागुरुम् । यज्शाने विश्वमाभाति दर्पणप्रतिबिम्बवत् ॥ ३९.११ ॥
तथाकामिनीभिः सुखं संगः क्रियते पण्डितैरपि ।
यदि न स्याद् वारिवीचीचञ्चलं हतजीवितम् ॥ ३९.१२ ।। जातिपक्षे मविपुला यथा
सर्वातिरिक्तं लावण्यं बिभ्रती चारुविभ्रमा।
स्त्रीलोकसृष्टिः सा नूनं निःसामान्यस्य वेधसः॥ ३९.१३ ॥ व्यक्तिपक्षे यथा
"मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः। षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ ३९.१४ ॥
तथा"अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः। उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ ३९.१५ ॥
. 1) मुक्तशेषेत्यत्र उपस्थितं उपासितम् । प्राञ्जलिनेति-योजितहस्तेन । कुमारकाव्ये काव्यमिदम् । 2) वधूभिरित्यत्र जयतीति-लोकमिति शेषः। 3) सर्वातिरिक्तमित्यत्र सृज्यतेऽसाविति लोकानां मध्ये सृष्टिः । कर्मणि तिन् । 4) मनोभिरित्यत्र ख(प)ड्डसंवादिनीरिति-स्वरविशेष अनुवदन्ति । मयूर(रो) मन्द्रं रौति मयूरी तारम् । 5) अदूरवर्तिनीमित्यत्र विगणयेति-जानीहि । प्रकटितेयम् । का धेनुः। कीर्तिते [नाम्नि]।
१ववामिनी A. २कालागरु N. ३दपणे प्र० B. ४खग N..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org