SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १०९ तृतीयोऽध्यायः युक्पादयोः षड्भ्यः परो लघुश्चेद् विपुला । "नचेयं पथ्यया गतार्था । विपुलावर्गस्येदानीमारभ्यमाणत्वात् तां विना तस्यानुपपत्तेः । युक्पादयोः सप्तमेन लघुना अवश्यमेव भवितव्यं विषमपादयोस्तु नादिभियेगणस्यापवादं वक्ष्यति । पथ्यायां तु यगण एवावतिष्ठते ॥ ३७॥ सैतवस्य चतुषु ॥ ३८॥ सैतवस्याचार्यस्य मते चतुर्पु पादेषु षड्भ्यः परो लो भवति । यथा विपुलेऽप्यम्बुधौ कृतं वर्त्म रामेण सैतवम् । चित्रमेतदिहाथवा किमसाध्यं महात्मनाम् ॥ ३८.१ ॥ तुर्यान्नतभ्रम्सास्तद्विपुला ॥ ३९ ॥ ओजे विपरीतादिरित्यत ओज इत्यनुवर्तते । ओजयोः पादयोस्तुर्यादैक्षरात् परे यगणं बाधित्वा नतभरमसाश्चेद् भवन्ति तदा तद्-विपुला । नविपुला तविपुला भविपुला रविपुला मविपुला सविपुला चेति । युजोः षड्भ्यो ल इति तु स्थितमेव । नविपुला यथा पश्यन्ति देव चरणद्वयं ये तव भक्तितः। तेषां भवन्ति विपुलाः सद्यः कल्याणसंपदः ॥ ३९.१ ॥ ओजे इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यक्तिपक्षे पुनरेकस्य प्रथमस्य तृतीयस्य वा । तथा च "महाकवीनां प्रयोगः अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥ ३९.२ ॥ तथातव मन्त्रकृतो मन्त्रैर्दूरात् संशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः॥ ३९.३ ॥ तविपुला जातिपक्षे यथा पादेन हता येन सा जातीलुब्धेन मल्लिका । अलेस्तस्य दैवादहो बर्यपि सुदुर्लभा ॥ ३९.४ ॥ व्यक्तिपक्षे 'वन्दे कविं श्रीभारविं लोकसंतमसच्छिदम् । दिवा दीपा इवाभान्ति यस्याने कवयोऽपरे ॥ ३९.५॥ . 1) पथ्यया गतार्था न भविष्यति यतस्तत्र जगणो भवति । नगणादिभिस्त्वियम् । न पथ्यालक्षणं एवं प्रायेण भवति । 2) महाकवीनामिति - कालिदासादीनाम्। 3) अनाकृष्टेत्यत्र पारं पश्यति पारदृश्वा । रघुवंशे। 4) तव मन्त्रेत्यत्र शान्ति प्रापिता अरयो यैस्ते तैः। 5) वन्दे कविमित्यत्र पक्षे भाभिः कान्तिभिः उपलक्षितो रविः। १ युजोः F. २ ओजयोस्तु BF. ३ तुर्याक्षरात् c. dropped in B. ६ आद्यस्य F. ७ लक्ष. A.. ४ पारयगणं A; परं यगणं . ५ पादयोः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy