SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। कामिन्याद्या व्यत्यये वानरीशिखण्डिसारस्यपराहस्यः ॥२५॥ कामिनी-शिखि-नितम्बिनी-वारुणी-वतंसिन्यः ओजयुक्पादयोर्व्यत्यये यथासंख्यं वानरी-शिखण्डि - सारस्यपरा-हंसीसंज्ञाः । कामिनीव्यत्यये वानरी । यथा"नियम्य गाढसंततः, सद्गुणैः । सखे स्थिरां कुरु श्रियं, वानरीम् ॥ २५.१ ॥ शिखिव्यत्यये शिखण्डी । यथातपात्यये घनध्वनन्मृदङ्गके, कुर्वते। अखण्डपंजगीतयः शिखण्डिनस्, ताण्डवम् ।। २५.२ ।। नितम्बिनीव्यत्यये सारसी । यथा. "त्वमजलोचने शरत् त्वदीयमेतदाननं, चन्द्रमाः। झणझणायितस्वनाऽपि मेखला विभाति ते, सारसी ॥ २५.३ ॥ वारुणीव्यत्यये अपरा । यथा"जिन त्वदीयशासनादृते विवेकदीपको भवत्ययं, __न कचित् । तमश्छिदाक्षमं हि तेज एकमूर्जितं प्रसूत इन्द्रदिक् , नापरा ॥ २५.४ ॥ वतंसिनीव्यत्यये हंसी । यथा"त्वदारवे कृतस्पृहाशु विस्मृतस्वनिखना बकी जगाम साधुना, मूकताम् । सरो विकखराम्बुजाकरं प्रियप्रणीतचाटुका तदेहि सोत्सवं, हसिके । २५.५॥ 1) नियम्येत्यत्र नियन्य । सद्गुणैरिति - गुणा रजवश्च । वानरीव वानरी तां चपलां इत्यर्थः । 2) वमब्जेत्यत्र सारसीव सारसी तद्वत् मधुरस्वरत्वात् । 3) जिन त्वदीयेति अत्र ऋते विना । इन्द्रदिक् पूर्वा। 4) त्वदारवे इत्यत्र कृतवाञ्छा । मूकत्वम् । १क्रमेण E. २ अखण्डखण्ड B; अषण्डषड्ज D. ३ त्वमब्जलोच repeated in A. ४ शरस् N. ५रणज्झणायित AP; झणझणायित BN. ६ ते dropped in A. ७ स्पृहाशु वि repeated in A. १४ छन्दो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy