________________
१०३
तृतीयोऽध्यायः। गान्तं पुष्पिताया ॥ १६ ॥ अपरवक्रमेव ओजयुजोर्गान्तं पुष्पिताग्रा । यथा
"स्मर इव शयितः कयाप्यंशोके, पदहननेन जगज्जयाय नुन्नः । सपदि यदिषवोऽस्य पुष्पिताग्र-, प्रसवमिषात् प्रगुणाः परिस्फुरन्ति ॥ १६.१॥
सागगाः स्भर्या मालभारिणी ॥१७॥ ओजे ससजगगाः। समे सभरयाः । यथा
"इह वासकसज्जिकाविलासं, वहते शारदशर्वरी वरेण्यम् । अवतंसितकैरवोज्वलश्रीर् , "विकसत्तारकमालभारिणीयम् ॥ १७.१॥
नितम्बिनीत्यन्यः । औपच्छन्दसकभेदावेतौ ॥ १७.१ ॥
भातल्गा न्जन्सगा विलसितलीला ॥१८॥ ओजे भद्वयं तलगाश्च । युजि नजनसगाः । यथा
"वक्रेनिरीक्षणभङ्गिप्रणयी, भ्रमति धनुर्विलसदिषुरनङ्गः। भृत्य इवाशु यदाज्ञां विधद् , रमयति सा नवविलसितलीला ॥ १८.१ ॥
• भ्रन्जनल्गा और न्जभ्जन्साष्टैर्मानिनी ॥१९॥ ओजे भरनजनलगाः । जैरिति दशभिर्यतिः । युजि नजभजनसाः । टैरित्येकादशभिर्यतिः । यथा
"मानभृतामिदं तृणमिव जीवितमिति न किं, ___ कलयसि शॉस्सि रोहिणि न यत्त्वमपि निजपतिम् । . दक्षसुते कलङ्कय पितृगोत्रमलमधुना,
चिरमथ मानिनीजनवधानुमतिघटनया ॥ १९.१ ।।
रो जल्गाः कामिनी ॥२०॥ ओजे रगणः । युजि जरलगाः । यथानिर्वृति,
विधेहि हस्तगामिनीम् । 1) स्मर इवेत्यत्र नुन्नः प्रेरितो जागरितश्च । यस्मात् कामस्य सजीकृताः। 2) इह वासकेत्यत्र या संकेतं सचिलासं ददाति सा वासकसजिका । या स्त्री भर्तरि समागते स्वं मण्डयति सा वा इति प्रत्यन्तरे । 3) विकसदिति-माला श्रेणिः पुष्पादिमयी च । 'मालेषीकेष्टकस्यान्ते भारितूलचिते' (सि० है ० २.४.१०२) इति हस्त्रः। 4) वक्रनिरीक्षणेत्यत्र कटाक्षभङ्गीषु कृताश्रयः स्फुरति । धनुषि विलसन्त इषवो बाणा यस्येति । सा स्त्री रमयति लोकं इति शेषः। 5) मानभृतामिदमित्यत्र कलयसि इति-किं न जानासि । शास्सि शिक्षयसि न स्वभारम् । मानिनीति-चन्द्रो हि विरहिणीमानिनीजनानां दाहकरणादिति त्वं निजपतेर्मानिनीजनवधानुमति ददासीति भावः। 6) निर्वृतिं विधेहि इत्यत्र करगताम् । जहि त्यज ।
१कयाथ शोके N. २ प्यपदहनेन N. ३ इयं dropped in A. ४ औपच्छन्दसिक. BN. ५ वक्त्रनि० ADEN. ६ भ्रनजनल्गाः H; ७ नजजनसाः A; नजजनसा: CD; न्जभजनसाः N; नजजन्साः P. ८ मानिनीः N. ९सासि A; सास्सि B; शशि D; शात्सि N. १० न यत्वमपि .repeated in A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org