________________
तृतीयोऽध्यायः।
१०१ तज्रगा मस्जगगा भद्रविराट् ॥ ६॥ ओजे तजरगाः । युजि मसजगगाः । यथा
"पश्येद्भगवन् पदारविन्द-, द्वन्द्वं भक्तित एकदापि यस्ते । बिभ्रद्भुवनाधिपत्यमेकं, भद्रं भद्रविराट् भजेत सोऽपि ।। ६.१ ॥
औपच्छन्दसकमिदम् ॥ ६.१ ॥ सजस्गा भर्नगगाः केतुमती ॥७॥ ओजे सजसगाः । युजि भरनगगाः । यथा
"प्रसरद्रजःस्थगितसूर्यां, केतुमतीमुदीक्ष्य तव सेनाम् । वसुधापते दिवमिवात्म-, नाशमशङ्कत त्वदरिवर्गः ॥ ७.१ ॥
ताजगगा जतजगगा आख्यानकी ॥८॥ ओजे ततजगगाः । युजि जतजगगाः । यथा
"त्वद्वैरिभूपैरियमागतोच्चैर्-, मरालनादैर्मुखरा शरच्छ्रीः । आख्यानकीव त्वदनीकयात्रो-, त्सवस्य सद्यश्चकितैरुदैक्षि ॥ ८.१ ॥
___ आख्यानकी वार्ताहारिका ॥ ८.१ ॥ व्यत्यये विपरीतादिः॥९॥ व्यत्यये इति ओजे जतजगगाः । युजि ततजगगाः । विपरीतादिविपरीताख्यानकीत्यर्थः । यथा
- अमंस्त ते दुर्नयचेष्टितानाम् , आख्यानकी या विपरीतवृत्तिम् ॥
.. पुरः सखीनां ब्रुवता विपक्ष-, नाम त्वया संप्रति लज्जिता सा ॥ ९.१ ।। "एतयोश्च उपजात्यन्तर्गतत्वेऽपि विशेषसंज्ञार्थमत्र पाठः ॥ ९.१॥
जर्जा जज्रगा यवर्मती ॥१०॥ ओजे रजरजा । युजि जरजरगाः । यथा
1) पश्येद्भगवन्नित्यत्र भद्रं कल्याणं भजेत । भद्रं स्यादेवं विराजते भविराट् । 2) प्रसरद्रज इत्यत्र आच्छादितरविम् । केतवो ध्वजा ग्रहाश्च । आकाशमिव । यदा गम(ग)ने केतुरुदयति तदा जीवानां नाशो भवतीति लोकाः । [दिवशब्देन दिनं भासते । ततो यथा दिनस्यात्मनाशो जातः तथास्माकमपि B. P.11 3) त्वद्वैरीत्यन्त्र हंसध्वनितैः । आख्यानं करोति कारयति वा गौरादित्वात् डीः। उदैक्षीति- दृष्टा । 4) अमस्त ते इत्यत्र या कामिनी तव दुर्नयचेष्टितानां कथयित्री अमन्यत पराङ्मुखवृत्तिं सा सांप्रतं विपक्षायाः सपत्याः नाम सखीनां पुरतो ब्रुवता व्रीडां धत्ते इति। 5) एतयोरित्यत्र इन्द्रवज्रोपेन्द्रवज्रा(ज्र)[योरुपजात्यन्तर्गतापि विशेषावबोधार्थ उक्ता उदाहरणद्वयी।
१ औपच्छन्दसिकमिदं ABN. २ आख्यानिकी H. ३ आख्यानकी-वृत्तिः A. ४ यववती BN.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org