________________
९८
छन्दोऽनुशासनम् ।
प्रियामुखाम्बुजेऽधरं चिराय मध्विवापिबन्ननारतं भवेदनङ्गशेखरः ॥ ३९७.१ ॥
एवं लघुगुरुवृद्ध्यान्यदप्युदाहार्यम् ।। ३९७.१ ।।
ग्लावशोकपुष्पमञ्जरी ॥ ३९८ ॥
यत्र यथेष्टं निरन्तरौ गुरुलघु प्रयुज्येते सोऽशोकपुष्पमञ्जरीनामा दण्डकः ।
यथा -
अस्तमाश्रितस्तुषारभारपातदग्धसर्व
सर्वतो वसन्तनामधेय एष जृम्भते प्रियः
पुष्पजातिसंचयो हिमर्तुरद्ये,
सखा तवेह देव पुष्पचाप ।
"शिलीमुखानखण्डितैकवीर,
स्मितानि केसराणि पाटलाच ।। ३९८.१ ॥ एवं गुरुलघुवृद्ध्यान्यदप्युदाहार्यम् ॥ ३९८.१ ॥
विष्टपत्रयी पराजयेच्छया गृहाण नूतनान्
चारुचूतकोरका नशोकपुष्पमञ्जरीर्नवाः
ता गौ कामबाणः ॥ ३९९ ॥
यत्र यथेष्टं तगणा अन्ते गुरुद्वयं च प्रयुज्यते स कामबाणः ”त्वद्विप्रयोगे नवे बालिकाया मनोभूशरक्केशशान्त्यै - यत्नात्सखीभिः समन्तात्, पाथोजिनी पल्लवैः कल्पितं चारु तल्पं समासूत्रिता नूतनैर्हारयष्टिर्मृणालैः ।
रम्भादलैः कोमलैर्निर्मितं तालवृन्तं कृतश्चान्दनेन
Jain Education International
द्रवेणाङ्गरागः किलास्याः,
यथा -
तीव्रव्यथां प्रत्युतैतद्वितन्वत्समयं कठोर शशिश्रियत् कामबाणत्वमुग्रम् ।। ३९९.१ ॥
एवमेकैकतगणवृद्ध्यान्यदप्युदाहार्यम् ।। ३९९.१ ।।
भा गौ भुजङ्गविलासः ॥ ४०० ॥
यत्र यथेष्टं भगणाः प्रयुज्यन्तेऽन्ते च गुरुद्वयं स भुजंगविलासः । यथा
1 ) अस्तमाश्रित इत्यत्र शिलीमुखान् बाणान् । रम्या मञ्जरीः । स्मितानि विकसितानि । 2) स्वादि [A] योग इत्यत्र तव विरहे नवे प्रथमोद्भवे । कल्पितं रचितम् । प्रत्युत संमुखम् । कठिनाशय ।
१ अशोकमरी BG. २ रद्यां B. ३ जृम्भत N. ४ याशिश्रयत् ; याशिक्षितात् N.
For Personal & Private Use Only
-
www.jainelibrary.org