SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ९८ छन्दोऽनुशासनम् । प्रियामुखाम्बुजेऽधरं चिराय मध्विवापिबन्ननारतं भवेदनङ्गशेखरः ॥ ३९७.१ ॥ एवं लघुगुरुवृद्ध्यान्यदप्युदाहार्यम् ।। ३९७.१ ।। ग्लावशोकपुष्पमञ्जरी ॥ ३९८ ॥ यत्र यथेष्टं निरन्तरौ गुरुलघु प्रयुज्येते सोऽशोकपुष्पमञ्जरीनामा दण्डकः । यथा - अस्तमाश्रितस्तुषारभारपातदग्धसर्व सर्वतो वसन्तनामधेय एष जृम्भते प्रियः पुष्पजातिसंचयो हिमर्तुरद्ये, सखा तवेह देव पुष्पचाप । "शिलीमुखानखण्डितैकवीर, स्मितानि केसराणि पाटलाच ।। ३९८.१ ॥ एवं गुरुलघुवृद्ध्यान्यदप्युदाहार्यम् ॥ ३९८.१ ॥ विष्टपत्रयी पराजयेच्छया गृहाण नूतनान् चारुचूतकोरका नशोकपुष्पमञ्जरीर्नवाः ता गौ कामबाणः ॥ ३९९ ॥ यत्र यथेष्टं तगणा अन्ते गुरुद्वयं च प्रयुज्यते स कामबाणः ”त्वद्विप्रयोगे नवे बालिकाया मनोभूशरक्केशशान्त्यै - यत्नात्सखीभिः समन्तात्, पाथोजिनी पल्लवैः कल्पितं चारु तल्पं समासूत्रिता नूतनैर्हारयष्टिर्मृणालैः । रम्भादलैः कोमलैर्निर्मितं तालवृन्तं कृतश्चान्दनेन Jain Education International द्रवेणाङ्गरागः किलास्याः, यथा - तीव्रव्यथां प्रत्युतैतद्वितन्वत्समयं कठोर शशिश्रियत् कामबाणत्वमुग्रम् ।। ३९९.१ ॥ एवमेकैकतगणवृद्ध्यान्यदप्युदाहार्यम् ।। ३९९.१ ।। भा गौ भुजङ्गविलासः ॥ ४०० ॥ यत्र यथेष्टं भगणाः प्रयुज्यन्तेऽन्ते च गुरुद्वयं स भुजंगविलासः । यथा 1 ) अस्तमाश्रित इत्यत्र शिलीमुखान् बाणान् । रम्या मञ्जरीः । स्मितानि विकसितानि । 2) स्वादि [A] योग इत्यत्र तव विरहे नवे प्रथमोद्भवे । कल्पितं रचितम् । प्रत्युत संमुखम् । कठिनाशय । १ अशोकमरी BG. २ रद्यां B. ३ जृम्भत N. ४ याशिश्रयत् ; याशिक्षितात् N. For Personal & Private Use Only - www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy