________________
द्वितीयोऽध्यायः। बहलिततरुगुल्मकेलीगृहं ये पुरोद्यानमुद्दामलीलाजुषः स्त्रीसखाश्चारु
चेरुश्चलुक्येश्वर । "तृषितकरटियूथभलूकसंदोहकोलव्रजव्याकुलाश्यान”कल्लोलिनीवारि
दुर्वारसूर्यद्युति, "व्यतिकरविधुरीकृतव्यालसंरुध्यमानद्रुमच्छायमुद्दण्डकान्तारमीयुस्त्व
दीयद्विषस्तेऽधुना ॥ ३८८.३ ॥ एकादशभिर्जीमूतः । यथा"जिनप॑तिपदपङ्कजस्पर्शपुण्यीकृताशेषशृङ्गः पुरस्तादयं तत्तदाश्चर्यसंपन्नि
___ दानं भुवो भूषणं, प्रतिविपिननिकुञ्जकूजपिकीपञ्चमोच्चारसंवर्गितस्वर्गसीमन्तिनीवर्गगीतिप्र
पञ्चाभिरामोऽन्वहम् । कुरुबकसहकारकारस्कराशोकजम्बूकदम्बेङ्गुदीवेणुकान्तारमाला प्रतिच्छन्न
मार्तण्डचण्डातपः, प्रतितटविनिविष्टजीमूतसंदोहनिर्मुच्यमानामृतासारपूर्णोद्वहन्निर्झरः पश्य
दिष्टयोजयन्तो गिरिः ॥ ३८८.४ ॥ द्वादशभिर्लीलाकरः। यथा"घनपरिमलसारकर्पूरपानीयतिम्यहुकूलं कुकूलश्रियं पद्मिनी
___पल्लवस्रस्तरः खादिराङ्गारविस्फूर्जितं, "तुहिनकिरणचन्द्रिका हन्त हालाहलत्वं नवं चन्दनं तप्तलोहोपमा
वेणुवीणानिनादोऽपि कर्णज्वरत्वं दधत् । अयि तव विरहे यदस्या मृगाक्ष्या भवन्नामधेयाक्षरोच्चारमत्रैकर
क्षार्जुषः सांप्रतं सर्वमेवाभजद् व्यत्ययं, तदेतिसुभग सान्द्रपीयूषलीलाकरैस्तैर्वचोभिः समाश्वासयैनां चिरा
__यान्यथा तु त्वमेवात्र "निःशूकचूडामणिः ॥ ३८८.५ ॥ ___1) तृषितकरटि(टी)[ति] - भल्लूक ऋक्षः । 2) आश्याना ईषत् शुष्का नदी। 3) व्यतिकरः संबन्धः। व्याकुलीकृतम्। 4) जिनपतिपदेत्यत्र पवित्रीकृताखिलशिखरः। संवर्गितस्वर्गकामिनी। अम्बई निरन्तरम् । कारस्करो वृक्षः। इङ्गुदी गुडी। वेणुवंशः। 5) प्रतीति-आच्छादितः । जीमूत. मेघसमूहनिर्मच्यमानजलवेगवद्वर्षः। 6) घनपरिमलेत्यत्र घनो बहलः प्रधानकर्पूरजलसिक्तपादुकूलम् । कुकलेतिसुषानसशोभा दाहाधिकत्वम् । विस्फूर्जितं अनुकारम् । 7) चन्द्रज्योत्स्ना । विषत्वम् । 8) व्यत्ययं वैपरीत्यम् । 9) निर्दयशिरोमणिः ।
,
१ पुरोदामद्यानमुलीला० . २ चेलुश्रु० A. ३ संदाह A. ४ पति dropped in N. ५ पुण्यता N, ६ कुजत् A. ७ संवर्गगीति प्रप० ०.८ चन्द्रातपः A. ९ पूर्णोद्वाहन्निज्झरः A. १० श्रस्तरः P. ११ रक्षायुषः B; १२ तदस्ति N. १३ एतां P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org