SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । "यथोत्तरमेकैकरवृद्धा अर्णार्णवव्यालजीमूतलीला करोदामशङ्खादयः ॥ ३८८ ॥ चण्डवृष्टेरूर्ध्वमेकैकरगणवृद्धाः क्रमेणार्णादयो दण्डकाः । तत्र नगणाभ्यां परैरष्टमी रगणैरर्णः । यथा"अविरलगुरुशाखिनोऽरण्यभागान् समुत्तुङ्गशृङ्गावलीशालिनः सर्वभूमीभृतो, विपुलतरतरंगसंसंगिनी: कूलिनीरुच्छ्रितानेकसौधान पुर ग्रामदेशानपि । "स्थगयति तमसि प्रपन्ने सपत्नत्वमुन्मुक्तधैर्यस्य पाथो __ निधर्मङ्घ रज्यद्वपुः, कुपित इव तदर्णसः प्रोद्ययौ तस्य संहारकारी समुद्यत्करो ऽयं निशावल्लभः ॥ ३८८.१ ॥ . नवभिरर्णवः । यथाप्रसृतनिबिडमारुतान्दोलिताश्वत्थसंशीर्णपर्णौघविस्फार ___ वातोलिकापूर्यमाणाम्बरे, घनवनैदवदह्यमानाखिलङ्करशार्दूलपोतोद्भटोन्नाद संत्रस्तमातङ्गयूथाकुले । दिनकरकरतप्तकोलावलीश्रीयमाणातल्ले लसल्लोल कल्लोलवाचालमाद्यन्महा-, र्णवपयसि ननु प्रिय ग्रीष्मकालेऽधुना मा स्म गा मानय त्वं हि ___पीनस्तनाश्लेषसौख्यानि मे ॥ ३८८.२ ॥ दशभिर्व्यालः । यथा"चिरवहदरघट्टेसंपूर्यमाणोच्छलत्सारिणीतोयधाराभिरामं सदैकान्त कान्तप्रसर्पल्लता-, 1) यथोत्तरमित्यत्र एकैक राजिरा गणवृद्धा इति । 2) अविरलेत्यत्र वृद्धवृक्षान् । 3) विश्वपर्वतान् । 4) स्थगयतीति - आच्छादनं कुर्वति तमोगणे वैरभावं प्रपन्नेऽङ्गीकृते । उन्मुक्तति - तावन्मया सर्व व्याप्तं किं पि सर्व व्याप्यते तन्मामपि कदाचिद व्याप्स्यतीति धैर्यहीनस्य । रज्यद्वपुर्यस्येति-उदयसमये चन्द्रो रको वर्ण्यते इति कविसमयः। तदर्णस इति समुद्रजलात् निर्ययौ तमसो विनाशकारी । हस्ताः किरणाश्च करा विध्यन्ते। 5) प्रसृतनिबिडेत्यत्र अश्वत्थः पिप्पलः। पोतो बालः। कोलः शूकरः। अखातं सरस्तल्लामाक्षेषः संबन्धः। 6)चिरवहदरघट्टेत्यत्र अरहट इति प्रसिद्धः । गुल्मः वृक्षान्तरितम् । - १ संसीर्ण A. २ वातोलिकी A. ३ घनकलदव ; ४ संत्रस्तानातं यूथा० . ५ घपूर्यमाणोच्छलच्छारणी B; घट्टसंपूर्यमापोच्छ. N; Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy