________________
"लोकालोकच्छेदं गत्वा
"दृढकठिनविकटदिगवधितटघटनविवलनवलयितो” विशुद्धयशश्चयः,
प्रोक्तुङ्गः श्वेतप्राकारो
"ध्वनितगुणपणव तव जयति नृपवर नवललितवसतेर्जगत्रितयश्रियः ।। ३८६.२ ।। ४०।१ पञ्चदशभिर्वृद्धा पिपीलिकामाला । यथा
उत्फुल्लाम्भोजाक्ष्यास्तस्याः
कुसुमशरसुभग तव विरहदव इह हि जयिनि समुपचैरणविषये व्यधायि सखीजनैः, "अङ्गे वासः कर्पूराम्भ
स्तिमितशुचि तुहिन किरणकर परिभवचतुरधवलिम कुचतटयुगे सुमौक्तिकदाम च । " रम्भागुल्मं लीलागारं
मलयजरसकलितवसुधमभिनवविकचकुमुदवनदलसमुदयैश्च " तल्पककल्पना,
नव्या मौलौ मल्लीमाला
तदिदमखिलमपि वहुतवहरुचि परिचितमहिम विरचयति मुहुः
तत्र -
द्वितीयोऽध्यायः ।
१ विचलनवल० B; ४ रुहि N. ५ पांशु ABC.
Jain Education International
प्रदाह महाज्वरम् ।। ३८६.३ ।। ४५ ।१ ॥
शेषजातिप्रकरणम् ।
अथ दण्डकाः ।
यत् किञ्चिद् दृश्यते छन्दः षड्विंशत्यक्षराधिकम् ।
" शेषजात्यादिकं मुक्त्वा तत् सर्वं दण्डकं विदुः ॥ ३८६.४ ॥
नाऋ चण्डवृष्टिः ॥ ३८७ ॥
ना इति नगणद्वयं ऋ इति रगणसप्तकं च । समाहारो द्वन्द्वः । यथा - ” अभिनवतरदुर्मदोद्दामपाथोद मालाप्रतिच्छादिते सर्वतो व्योमनि, स्फुटितकुटजकेतकीपांसुपुच्छटाच्छोटिताशेषदिश्यैन्द्रदिग्मारुते” । मुदितनिखिलनीलकण्ठैः कृते क्रूरकेकारवव्याकुले ताण्डवाडम्बरे,
कथमिव चलितोऽसि भोः पान्थ हित्वा प्रियां " चण्डवृष्टिप्रपाताकुले वर्त्मनि ॥ ३८७.१ ॥ चण्डवृष्टिप्रपात इत्यन्ये ॥ ३८७.१ ॥
1 ) लोकालोकनाम्नो मानुषोत्तरस्य गिरेः पर्यन्तम् । 2 ) सबलः कठिनः कर्कशः विपुलः । 3 ) अवधेस्टानि अवधितटानि दिशां, वलयाकारं प्राप्तः । 4 ) ध्वनितो गुणा एव पटहो ( पणवो) यस्येति । 5 ) भङ्गे वास इत्यत्र वस्त्रम् । तिमितेति - क्लिन्नम् । 6 ) कदलीगुल्मं केलीगृहम् । 7) शय्यारचनं संपादयन्ति । शेषजातिप्रकरणम् । 8 ) शेषजात्यादिकमिति - आदिशब्दाद् वक्ष्यमाणच्छन्दसां समशीर्षादीनां ग्रहणम् । 9 ) अभिनवतरेत्यत्र पाथोदेति - मेघमाला । 10 ) इन्द्रो देवता अस्या ऐन्द्री दिक् कर्मधारयः तस्या वायौ । 11 ) नृत्याडम्बरे । 12 ) चण्डा प्रचण्डा या वृष्टिः तस्याः पतनेन व्याकुले ।
९१
विचलनचल० N. ६ पुंस चटा 4;
२ समुपवरण • N; स० च० विधये P. ३ वसुधामभि० N. ७ प्रयात• BFP.
For Personal & Private Use Only
www.jainelibrary.org