________________
द्वितीयोऽध्यायः। द्विर्भजसना भ्यो नृत्तललितम् ॥ ३८३ ॥ द्वौ वारौ भजसन इत्येते गणाः । भयौ च केवलौ । भजसनभजसनभया इति ।
__यथा"अद्य कलहंसललने ललितमन्थरगतौ ।
सपदि मानय सपत्नरहितं स्वं, कोकिलविलासिनि विधेहि कलगीतिरचना
___ चतुरतामदममन्दमतिमत्ता । दुर्ललितनृत्तललितं "युवमयूर रचय
त्वमपि संप्रति चिराय गतशङ्कः, सर्वगुणकेलिसदनं चकितबालमृगलो
____ लनयनां प्रियतनामिह विना ताम् ॥ ३८३.१ ॥ ३०॥१॥
द्वादश ना ल्गौ ललितलता त्रिः ॥ ३८४ ॥ द्वादश नगणा लघुगुरू च । त्रि.रिति त्रीन् वारान् दशभिर्यतिः । यथा"जिनचरणसरसिरुहपरिचरणरतमनसि
परमशममुपदधति कलितपरमलये, विषयबलदलनजुषि बत तरुणि विफलमति
__चतुरतरनयनगतिमिह यतिनि तनुषे । व्रज मदन निजसदनमपसरणमुपरचय
पिकतरुण रणरणकमुपजनयसि न हि, प्रकटयसि मधुसमय किमिति नेवमदमुदित
मधुपकुलकलरणितमुखरललितलताम् ॥ ३८४.१॥ ३८॥१॥ मौतनीजभ्राः पिपीलिका जणैः ॥ ३८५ ॥ मद्वयं तगणो नगणचतुष्टयं जभराः । जणैरिति अष्टभिः पश्चदशभिश्च यतिः ।
यथा-- "निष्प्रत्यूह पुण्यां लक्ष्मीमविरतमभिलषसि यदि रमयितुं
सुखं च यदीच्छसि, . .. 1) अद्य कलेति - दुर्ललितशब्दे लक्षणया सविलासम् । 2) युवा चासौ मयूरश्च । 3) जिनचरणेत्यत्र रतेति-रक्तम् । लये ध्याने । अपसरेति-प्रत्यागमनम् । हे पिकतरुण त्वमप्यपसरणं कुरु यतोऽस्य मुनेः
औत्सुक्यं नहि जनयसि । नवदर्पहर्षितभ्रमरवृन्दमनोज्ञशब्दितवाचालललितवल्लीम् । 4) निष्प्रत्यूहमित्यत्र निरन्तरायम् । अभिलषती(सी)ति-भात्मनेपदमनित्यमिति न्यायात् परस्मैपदं वाञ्छसि।. .
१ ललिने A. २ मानयि A. ३ लगौ च A. ४ उपसरणमुपरसय A. ५ तव मद. N. ६मातनी. REN. ७निःप्रत्यूहं AB.
१२ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org