SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। द्विर्भजसना भ्यो नृत्तललितम् ॥ ३८३ ॥ द्वौ वारौ भजसन इत्येते गणाः । भयौ च केवलौ । भजसनभजसनभया इति । __यथा"अद्य कलहंसललने ललितमन्थरगतौ । सपदि मानय सपत्नरहितं स्वं, कोकिलविलासिनि विधेहि कलगीतिरचना ___ चतुरतामदममन्दमतिमत्ता । दुर्ललितनृत्तललितं "युवमयूर रचय त्वमपि संप्रति चिराय गतशङ्कः, सर्वगुणकेलिसदनं चकितबालमृगलो ____ लनयनां प्रियतनामिह विना ताम् ॥ ३८३.१ ॥ ३०॥१॥ द्वादश ना ल्गौ ललितलता त्रिः ॥ ३८४ ॥ द्वादश नगणा लघुगुरू च । त्रि.रिति त्रीन् वारान् दशभिर्यतिः । यथा"जिनचरणसरसिरुहपरिचरणरतमनसि परमशममुपदधति कलितपरमलये, विषयबलदलनजुषि बत तरुणि विफलमति __चतुरतरनयनगतिमिह यतिनि तनुषे । व्रज मदन निजसदनमपसरणमुपरचय पिकतरुण रणरणकमुपजनयसि न हि, प्रकटयसि मधुसमय किमिति नेवमदमुदित मधुपकुलकलरणितमुखरललितलताम् ॥ ३८४.१॥ ३८॥१॥ मौतनीजभ्राः पिपीलिका जणैः ॥ ३८५ ॥ मद्वयं तगणो नगणचतुष्टयं जभराः । जणैरिति अष्टभिः पश्चदशभिश्च यतिः । यथा-- "निष्प्रत्यूह पुण्यां लक्ष्मीमविरतमभिलषसि यदि रमयितुं सुखं च यदीच्छसि, . .. 1) अद्य कलेति - दुर्ललितशब्दे लक्षणया सविलासम् । 2) युवा चासौ मयूरश्च । 3) जिनचरणेत्यत्र रतेति-रक्तम् । लये ध्याने । अपसरेति-प्रत्यागमनम् । हे पिकतरुण त्वमप्यपसरणं कुरु यतोऽस्य मुनेः औत्सुक्यं नहि जनयसि । नवदर्पहर्षितभ्रमरवृन्दमनोज्ञशब्दितवाचालललितवल्लीम् । 4) निष्प्रत्यूहमित्यत्र निरन्तरायम् । अभिलषती(सी)ति-भात्मनेपदमनित्यमिति न्यायात् परस्मैपदं वाञ्छसि।. . १ ललिने A. २ मानयि A. ३ लगौ च A. ४ उपसरणमुपरसय A. ५ तव मद. N. ६मातनी. REN. ७निःप्रत्यूहं AB. १२ छन्दो० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy