________________
द्वितीयोऽध्यायः। भो नौ स्मौ निल्गा आपीडो डैः ॥ ३७८ ॥ भननसमा नगणत्रयं लघुगुरू च । डैरिति त्रयोदशभिर्यतिः। यथा"पश्य विविधवरविटपिनिकुञ्जश्यामीकृतविपुलतरकटकभूर ,
"आश्रमशतलसदिभहरिमैत्रीप्रेक्षारसवदमरयुवतिजनः । "रैवतकगिरिरयमिह पुरस्ताद्यस्मिन् जिनचरणनमनमिलिता-, शेषसुरपतिपतदेमलपुष्पापीडैर्भवति सुरभिरयमनिलः ॥ ३७८.१ ॥
न्जौ सौ भनिल्गा वेगवती ॥ ३७९ ॥ नजनसभा नगणत्रयं लघुगुरू च । यथा - "नभसि भृशं स्तनति भरितदिक्कन्दरमभिनवजलधरपटले,
धृतमुदि नृत्यति च मधुरकेकाकलकलजुषि समदशिखिकुले । स्फुटितकदम्बकुटज-"सुमनःसर्जपरिमलमिलदलिनि च वने,
"मनसिशये च "भुवनजयसंवेगवति बत भवसि पथिक कथम् ॥ ३७९.१ ॥ · नजभजिभ्जल्गाः सुधाकलशो द्वैः ॥ ३८० ॥ नजभा जत्रयभजलगाः । लैरिति चतुर्दशभिर्यतिः । यथा"अयमनुनीय सर्वसुरकार्यकृते मम वल्लभेन "दिविषत्पतिना,
ननु विनियोजितः 10"कवलितश्च ततत्रिपुरान्तकृन्नयनहव्यभुजा । इति हृदये विचिन्त्य परिजीवयितुं "मकरध्वजं सपदि पूर्वदिशा, . नियतमुदासि” संप्रति "सुधाकलशः परिपूर्णशीतरुचिबिम्बमिषात् ॥ ३८०.१ ॥
२६॥५॥ उक्तादिजातिप्रकरण ।
___ 1) पश्य विविधेति-समीपपृथ्वी । 2) आश्रमेति - तीर्थवासे तन्महिना उपशान्तवैरः । 3) रैवतेति-राजते इति क्रियाध्याहारः। 4) नभसि भृशमित्यत्र आकाशे गर्जिते। 5) सुमनः अनेकार्थे मालतीवाचकः। 6) मनसिशये कामे। 7) भुवनेति-संरंभवति । 8) अयमनुनीयेत्यत्र पूर्व हि तारकदैत्ये पीडितजगत्रये इन्द्रेण ईश्वरं ध्यानाञ्चालयितुं कामः प्रेषितः स च ईश्वरेण दग्ध इति श्रुतिः । आग्रह कृत्वा । 9) दिविषत्पतीति - इन्द्रेण । 10) कवलितः कवलत्वं प्रापितः शंभुनयनाग्निना । 11) मकरेतिकामम् । 12) उदासीति-उत्पाटितः। 13) अमृतकुम्भः पूर्णचन्द्रच्छलात् ।
१ स्मो N. २ झैः G; ढैः N. ३ लगौ च A. ४ टैरिति चतुर्दशभिर्यतिः N. ५ सुरपतिपदपदतमल A. ६ लगौ च A. ७च dropped in N. ८परिजीवितुं N, ९ P.adds समर्थांचक्रे. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org