________________
द्वितीयोऽध्यायः। श्रयतां नृपकुमारपाल तव दर्शनत्वरितया व्यधायि यत् ,
पादतामरसयोः सुवर्णकटके कराम्बुरुहयोश्च नूपुरे । हारदाम च नितम्बबिम्बफलके भृशं हृदि च रत्नमेखला,
निर्ममे जतुरसोऽलिकेऽधरदले च "चित्रकमधीरचक्षुषा ॥ ३६२.१ ।।
भ्मौ स्भौ निल्गाश्चपलगतिः॥ ३६३ ॥ भमसभा नत्रयं लघुगुरू च । यथा
भूमिभृतामङ्केषु विलासं स्वरुचिसदृशमति" हि विदधती, ___ सत्वरमानीता स्फुटमुच्चैः पटह इव नदति यशसि निजे। "दुर्ललिता स्तम्बेरमकान्तेव नृपवर "दृढतरगुणगणैः,
साधु भुजस्तम्भे भवता श्रीरतिचपलगतिरिह निगडिता ॥ ३६३.१ ॥
ज्सौ सौ यिल्गा वृन्दारकम् ॥ ३६४ ॥ जसजसा यत्रयं लघुगुरू च । यथातदंहिपरिताडनं सरभसं कचाकर्षणं स्वेच्छया चोर्जितं,
मुखाम्बुरुहचुम्बनं प्रति मुहुर्नखैरणं निर्विशकं जवात् । नरेन्द्रतिलक "त्वदीयपरिपन्थिनां तुल्यकालं तदेतत्कृतं, "शिवाभिरिह "संगरे "गगनसीनिं "वृन्दारकप्रेयसीभिस्तथा॥ ३६४.१॥
२३१७ ॥ संकृतौ तौ न्सौ भौ न्यौ तन्वी हैः॥ ३६५ ॥ भतनसमभनयाः । छैरिति द्वादशभिर्यतिः । यथादन्तमयूखाः शशधररुचयो वागमृतं 10 रतिरमणधनुर्धर् ,
लोचनलक्ष्मीस्तुलयति कमलं नूतनविद्रुमसुहृदधरश्च । चम्पकगर्भप्रतिकृति च वपुहंसगतेरनुहरति च "यातं, वच्मि विशेष कमपरमथवा रम्यमहो किमिव हि न हि तन्व्याः ॥३६५.१ ॥
नौ नौ नौ न्यौ ललितलता छछैः ३६६ ॥ ननभनजननयाः । छछैरिति सप्तभिः सप्तभिर्यतिः । यथा
worrnmoon
1) श्रूयतां नृपेत्यत्र चित्रकं तिलकं चपलनेत्रया। 2) भूमिभृतामित्यत्र अति हि भृशार्थेऽखण्डमन्ययम्। 3) दुर्ललिता उत्कटहस्तिनीव। 4) दृढतरेति-गुणा औदार्यादयः, पक्षे रज्जवः । नियन्त्रिता । 5) तदंहिपरीत्यत्र त्वद्वैरिणां समकालम् । 6) शिवाभिः क्रोष्ट्रीभिः। 7) संगरे संग्रामे । 8) गगनसीनि आकाशप्रदेशे। 9) वृन्दारकेति-देवीभिः। 10) दन्तमयूखा इत्यत्र रतिरमणेति-कामधनुर्वद् भ्रूः । 11) यातं गमनम् ।
.१ जतुरसोलके P. २ लगौ च A. ३ दृढतरगुणैः साधु० N. ४ लगौ च A. ५ दारुणं ABODN. ६ तदेव कृतं N; ७ च added in N. ८ मयूषाः G, ९धनुभूलो० N. १० रम्यमहा N. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org