________________
.
छन्दोऽनुशासनम् । निरयमहान्धकूपमसमान्धकारभरदुर्विलोकमतुलं, ___ निपतितगाढमोहपटलान्धजन्तुविविधप्रलापतुमुलम् । प्रवचनचक्षुषेक्षत इमं चिराय तनुभृत्तथापि बलवच-, चपलतरेन्द्रियाश्वललितैर्विकृष्ट" इह तत्क्षणानिपतति ॥ ३५८.१ ॥
अत्र केचित्सप्तमभगणस्थाने जगणमिच्छन्ति ॥ ३५८.१ ॥ मौ तो नील्गा मत्ताक्रीडा जडैः ॥ ३५९॥ ममता नगणचतुष्टयं लघुगुरू च । जबॅरित्यष्टाभिः पञ्चभिश्च यतिः । यथा
"हस्ताक्षेपैर्वारंवारं विदलयति किल निकरमवनिरुहां, __ पादानुच्चैः क्षोणीन्द्राणां विघटयति दशनकुलिशविकषणैः । वेगावेगात्पादन्यासैनमयति च फर्णपटलमुरगपतेर् ,
इत्थं मत्ता क्रीडामात्रं विरचयति नृपवर तव करिघंटा ॥ ३५९.१ ॥
ताज्जूल्गाः शङ्खः ॥ ३६०॥ तगणात्परं जगणषटुं लघुगुरू च । यथा
चौलुक्यनरेश्वर वैभववासव वीर गभीरिमवारिनिधे,
सौन्दर्यमनोभव कान्तिनिशाकर सेवककल्पतरो भवतः । को नाम गुणानिह संकलयेत् किल वच्मि तु किंचन ते यशसां,
__"संपर्कमवाप्य स "शङ्खधरोऽभवदद्रिसुताकमितुः" सदृशः ॥ ३६०.१॥ . नाद्धंसंगतिः ॥ ३६१ ॥ नगणात्परं जगणषट्वं लघुगुरू च । यथा
मदनगजेन्द्रमहोदयमादधती सहसा विमलप्रसरल्-,
लवणिमसिन्धुरनिद्रितनीलसरोरुहचारुलसन्नयना । विशदतराम्बरसंपदियं रजनीकर बिम्बमुखं दधती, शरदिव संश्रितहंसगतिर्युवतिर्विदधाति न कस्य मुदम् ॥ ३६१.१ ॥
___महातरुणीदयितमित्यन्ये ॥ ३६१.१॥ त्री नौ ल्गाश्चित्रकम् ॥ ३६२ ॥ रनरनरनरलगाः । यथा
1) निरयेत्यत्र विकृष्ट आकर्षितः। 2) हस्ताक्षेपैरित्यत्र प्रसारणैः भनक्ति वृक्षाणां समूहम् । पादाः पर्यन्तपर्वताः । विघटयति चूर्णयति दन्तवज्रस्पर्शनैः। 3) चौलुक्येत्यत्र संबन्धं प्राप्य। 4 नारायणः ।
दिसता पार्वती तस्याः कमिता भर्ता शिवः तस्य समानः श्वेतवर्ण इत्यर्थः।
१श्च ललितैः N. २ फणिप. N. ३ कररिघटा A. ४ धीर CDNP. ५ वंशगतिः GH..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org