________________
द्वितीयोऽध्यायः। स्तौ नौ सौ ौ महास्रग्धरा जछैः ॥ ३५४॥ सततनसररगाः। जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा
"अभि नागान्याति योऽयं स मम मम पुनर्यच्छिरो” हुंकरोति,
प्रचैलोऽयं यत्कबन्धः प्रहरति स तु मे प्राणनाथोऽस्तु सख्यः । दलयन् यो दुष्टभूपानहमहमिकया स्वर्गसीमन्तिनीनां,
परिशुश्रावेति वाचो वरवरणमहास्रग्धराणां रणेषु ॥ ३५४.१ ॥
भृगौ मदिरा ।। ३५५॥ भृगाविति भगणसप्तकं गुरुश्च । यथाह्रीविनियत्रणविघ्नमपाकुरुतेऽभिनवावतरद्वयसां,
प्रौढपुरन्ध्रिजनस्य तथा तिरयत्यपराधपदं सहसा । कोपपदेन च गोत्रपरिस्खलितं न च कारयते तदसौ, कामसखी मदिरेह "सतर्षमभाजि चिरं किल कामिजनैः ॥ ३५५.१ ॥
लताकुसुममित्यन्ये ॥ ३५५.१ ॥ मत्यनीगा वरतनुः ॥ ३५६॥ मतया नगणचतुष्टयं गुरुश्च । यथा
"चक्षुःसौन्दर्य मृगवध्वां परभृतयुवतिषु मधुरगिरं,
यातं हंसीघु स्मितमुद्बद्धनवविचकिलकुसुमततिषु । रोलम्बश्रेण्यां कचलक्ष्मी वदनरुचिमपि विकचकमले,
न्यासं कृत्वा सा खलु याता कचिदपि मम वरतनुरधुना ॥ ३५६.१ ॥
म्सौ सौ सौ गौ दीपार्चिष्ठैः ॥ ३५७॥ मसजसजसजगाः। ठैरिति द्वादशभिर्यतिः । यथा... प्रायो दुष्कृतकर्मसु स्वयममी प्रयान्ति पिशुनाः सहायतां,
___ यद्वत्तद्वदनिन्दनीयसुकृतक्रियासु भृशमन्तरायताम् । वह्नौ संततजन्तुसंकुलमहावनप्लषि सखा समीरणो, दीपार्चिष्यखिलोपकारिणि भवत्यकाण्डकुपितान्तकः खलु ॥ ३५७.१ ॥
२२॥५॥ विकृतौ न्जौ भ्जी भ्जौ भ्लौ गोऽश्वललितं टैः॥ ३५८ ॥ नजभजभजभलगाः। टैरित्येकादशभिर्यतिः । यथा
1) अभिनागानित्यत्र नागान् हस्तिनोऽभि । समराङ्गणे युध्यमानेषु भटेषु सुराङ्गनानां परस्परं वचनप्रपञ्चः। 2) यस्य शिरः यच्छिरः। 3) मस्तकहीनं वपुः कबन्धः। 4) सतर्षमिति-सतृष्णम् । 5) चक्षुःसौन्दर्यमित्यत्र मृतस्त्रीकः पुमान् कंचित् प्रति वक्ति मम कान्ता एतानि वस्तूनि एषु मुक्त्वा गता।
१one म dropped in N; २ प्रबलोयं ARP; प्रभवोयं B. ३ हसीषु N. ४ कुसुमजतिषु N. ५ जगौ N. ६ दीपार्चिः है: N. ७ गश्च ललितं N.
११ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org