SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । न्जभजिराः सिद्धिः ॥ ३५० ॥ नजभा जत्रेयं रव । यथासततनमत्पुरंदरशिरः शुचिरत्नकिरीटमालिका, विमलमयूख शेखरितपादनखद्युतिजालशालिनम् । विपुलदयानिधिं "प्रणयिकल्पतरुं भजत जिनेश्वरं, यदि "भवकातरस्त्वमिह वाञ्छसि सिद्धिमनुत्तमां सखे ।। ३५०.१ ॥ चित्रलता, रुचिरा, शशिवदना चेत्यन्ये ।। ३५०.१ ॥ नजी भ्रा वनमञ्जरी ॥ ३५९ ॥ गण जगणचतुष्टयं भरौ च । यथा सह धनुषा समदो मदनः किल "शीतदीधितिमौलिना, सुहृदिह भस्म कृतस्तव दीप्तहुताशपिङ्गलया दृशा । इति हि मधो कुमते स्मर मा विचरान्तिके तरलभ्रुवां, विरहजुषां सकलज्वलिताङ्गभृतां दधद् वन॑मञ्जरीः ॥ ३५१.१ ॥ त्री नौ रस्तरंगः ॥ ३५२ ॥ रनरनरनराः । यथा - निर्मम भव विधेहि पञ्चपरमेष्ठिसंस्मरणमन्वहं, संयमं कुरु भज क्षमां यदि समीहसे " सुखमनश्वरम् । यौवनं किल तडिल्लताचपलमभ्रचञ्चलमिदं धनं, जीवितव्यमपि मारुताहतसरित्तरं गतरलं सखे ।। ३५२.१ ।। २१।८ ॥ आकृतौ भ्रौ नौ नौ न्गौ मद्रकं त्रैः ॥ ३५३ ॥ भरनरनरनगाः । त्रैरिति दशभिर्यतिः । यथा - Jain Education International देव जगत्रयैकतिलक प्रभो " प्रणयिलोककल्पविटपिन्, पुण्यवतां "शिरोमणिपैदव्यभाजि जिननाथ तैरिह जनैः । ये विकचैश्चिराय चरणारविन्दयुगैमर्चयन्ति कुसुमैर, मद्रकमन्दगीतिभिरभिष्टुवन्ति च चरित्रमन्त्रभवतः ॥ ३५३.१ ॥ 1 ) सततनमदित्यत्र प्रणयिनो भक्ताः । 2 ) भवात्संसारात् कातरो भीतः । 3 ) सह धनुषेत्यत्र शीतदीधितीति - ईश्वरेण । 4 ) दीप्तेति - तृतीयलोचनेन । को भावः ? कन्दर्पो हि धनुषा बलवान् तद्धनुः शकलीकृतं स च विनाशितश्च । त्वं च तस्य मित्रम् | यदि ईश्वरेणैकेन लोचनेन प्रज्वालितः । किं चासां स्त्रीणां विरहयोगात् [अङ्गं] दाहानुषकमत एव त्वमपि मित्रबलाभावात् भस्मीकरिष्यतीति भावः । 5 ) अनश्वरं अविनाशि। 6) देव जगत्त्रयैकेत्यत्र भक्तभवि[क] कल्पमादप । 7) शिरोमणि० मुकुटभावं व्यभाजि टतम् । १ जगणत्रयं GNP २ वनमंजरिः N ३ अनश्विरं A. ४ पदं व्यभाजि NKP. ५ युग्मम ० 4. For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy