________________
द्वितीयोऽध्यायः।
७९ त्रौ भी ज्भौरः कथागतिः॥ ३४६॥ तरभनजभराः। छछैरिति वर्तते । यथा
"केष्वप्यखर्वगर्वाद्विधुरितभुवनेष्वनर्गलगर्जितैर् ,
अम्भोधरेष्विवाशु श्रवणपथगतेष्वभूद्विनिमीलितम् । "आखण्डलस्य कामप्यभजत नयनासितोत्पलकाननं,
प्रीतिं चुलुक्यचन्द्र प्रकृतनृपकथागते त्वयि तु क्षणात् ॥ ३४६.१ ॥
भ्रौ नौ नौ रो ललितविक्रमो औः ॥ ३४७ ॥ भरनरनरराः । रिति दशभिर्यतिः । यथा
सद्गुणरत्नरोहणगिरे यशोधवलिताखिलाशामुख,
द्वेषिवधूमुखाम्बुजविधो वयं किमिव वर्णयामस्तव । यस्य वशंवदत्रिभुवनश्चिरं विबुधसुन्दरीमण्डलैर् ,
जम्भरिपोश्चमत्कृतिरसं दधल्ललितविक्रमो गीयते ॥ ३४७.१ ।।
मौ तनिसा मत्तक्रीडा जडैः ॥ ३४८॥ मद्वयं तगणो नत्रयं सश्च । जङरिति अष्टभिः पञ्चभिश्च यतिः। यथा
नो जानीते कृत्याकृत्यं विलुठति च "धरणितलशयने,
भूयो भूयो मूछौं धत्ते द्रढयति न शिथिलमपि वसनम् । "अर्थापेतं निःसंबन्धं वचनमपि वदति नदतितरां,
मत्तक्रीडामाप्ता" बाला सुभग तव नवविरह विधुरा ॥ ३४८.१ ।।
तनिसाश्चन्दनप्रकृतिः॥ ३४९ ॥ रजता नत्रयं सश्च । यथा
दर्शनाद्यदीह संतापमपहरति तदपि बत "तया,
नार्जितं धनं प्रभूतं जरसि सुखदमतिसरलतया । किं तु चन्दनप्रकृत्या सखि सततमपि फलरहितया,
"दुर्भुजंगप॑ष्टया यौवनमिदमफलमहह गमितम् ॥ ३४९.१ ।। ____ 1) केष्वप्यखर्वे [ति]-केष्वपि भूपालेषु । 2) इन्द्रस्य सहस्रनेत्रकमलवनं त्वत्कथाश्रवणेन प्रीति प्राप यत्पूर्वमन्येषां दुर्दान्तराज्ञां कथाश्रवणेन मीलितं समभूत् । मेघगर्जारववत् । 3) नो जानीते इत्यत्र धरणीतलमेव शयनं यस्येति। 4) अर्थरहितमाकाङ्क्षाहीनम् । 5) आप्ता प्राप्ता। 6) नवीनविरहपीडिता। 7) दर्शनाद्यदीत्यत्र तयेति-प्रकृत्या। 8) दुष्टभुजंगपृष्टतया यथा दुष्टभुजंगः वञ्चनेन फलं नार्पयति ।
१ छछै: added in GH. २ ललिता० G; sātras 347-362 dropped in H. ३ दृढयति N.४पृष्टया P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org