________________
©e
छन्दोऽनुशासनम् ।
aौ भौ भ्रौ लगौ कामलता ॥ ३४२ ॥ भरनभभरलगाः । यथा -
Jain Education International
कौतुकमात्रमेव भवतो यदि शस्त्रपरिग्रहे तदा, चापशिलीमुखान् घटयितुं कुरु चूतदलावमोटनम् । कस्य मनः करोति न हि वश्यमसौ पुरतो यतः स्फुरन्, काम लतावलीतरलनो मलयानिल एष ते सखा ।। ३४२.१ ॥ उत्पलमालिकेत्यन्ये ॥ ३४२.१ ॥
नौ नौ गौ दीपिकाशिखा गचैः ॥ ३४३ ॥ भनयननरलगाः । गचैरिति त्रिभिः षड्भिव यतिः । यथा - प्राक्तने सुकृतसमूहे " बलवदिह समुल्लसत्यपि,
"दुर्नयकरणमनीषा श्रियमपहरति क्षणान्नृणाम् । पश्यत यदनुपभुक्तेऽपि हि विनिहिततैलपूरणे,
निर्भरचेलितसमीरो "दलयति खलु दीपिकाशिखाम् ।। ३४३.१ ।। भौ उभौ उभौ लगौ शशाङ्करचितम् ॥ ३४४ ॥
तभजभजभलगाः । यथा
त्वं निर्जितोऽसि निरवद्यया " वरतनोर्मुखाम्बुजरुचा, विस्तीर्णनेत्रललितैः कुरङ्गहतकोऽयमप्यवजितः । युक्तं शशाङ्क रचितं त्वया " यदमुना सहैक्यमधुना,
-
संगः समानगुणयोगिभिर्भवति देहिनां " समुचितः ॥ ३४४.१ ।। २०।११ प्रकृतौ म्रौ नौ यिः स्रग्धरा छछैः ॥ ३४५ ॥ मरभना यगणत्रयं च । छछैरिति सप्तभिः सप्तभिर्यतिः । यथा - आवासः पर्णशाला वपुषि च वसनं नूतना त्वक्तरूणां, पाणावाषाढयष्टिः" शिरसि च चिकुरैर्नव्यगुम्फो जटानाम् । कर्णेऽक्षस्रग्” धरायाः परिवृढ" विपिने त्वद्भयात् संप्रतीत्थं, वृत्तिर्द्वित्रैरहोभिस्त्वदरिनृपजनैः शिक्षिता तापसानाम् ॥ ३४५.१ ॥
1 ) प्राक्तनेत्यत्र बलवत्सुष्ठुरित्यर्थेऽव्ययम् । 2 ) दुःखं नयति इति दुर्नयानि तानि करणानि कार्याणि तेषामिच्छा । 3 ) स्फोटयति । 4 ) त्वं निर्जितो [ सि] निरेत्यत्र कामिन्याः । 5 ) अमुना मृगेण । ऐक्यं मैत्र्यम् । 6 ) पुरुषैः । 7 ) समुचितो योग्यः । 8 ) भावास इत्यत्र भाषाढो व्रतिनां दण्डः । 9 ) अक्षत्रग् अक्षमाला । 10 ) पृथ्व्याः स्वामिन् ।
१ प्राकने N. २ वलित • N.
For Personal & Private Use Only
www.jainelibrary.org