________________
द्वितीयोऽध्यायः। कुङ्कुमारुणपीवरस्तनचक्रवाकयुगाञ्चिता, केलिसिन्धुरिवोज्वला मदनस्य राजति कामिनी ॥ ३१३.१ ॥
मालिकोत्तरमालिका वेत्यन्ये ॥ ३१३.१ ॥ नौ रीनिशा डैः॥ ३१४॥ नद्वयं रचतुष्टयं च । डैरिति त्रयोदशभिर्यतिः । यथा
"मलयजरसलिप्तरम्याङ्गभाजां सिते वाससी, __शरदि हृदि च बिभ्रतीनां विशुद्धां नवैकावलीम् । विकचकुमुदकर्णपूराश्चितानां कुरङ्गीदृशां, हिमरुचिकिरणावदाताभिसर्तुं निशा प्रेयसी ॥ ३१४.१ ॥
तारकेत्यन्ये ॥ ३१४.१॥ नौ सौ त्यो पङ्कजवक्त्रा घझैः ॥ ३१५ ॥ ननससतयाः । घरिति चतुर्भिर्नवभिश्च यतिः । यथा
इह किमु विलसति सर्वऋतुश्रीः किं ने मृगाक्षी,
बहुजनजडिमविजृम्भणहेतुः कुन्दैरदा वा । अभिनवमृदुतरपल्लवपाणिः संभृततृष्णा,
समुदितनिबिडपयोधरभारा पङ्कजवक्त्रा ॥ ३१५.१ ॥
लनभ्साः सुरभित्रि ॥ ३१६॥ सनजनभसाः। 'त्रिरिति त्रीन् वारान् पञ्चभिर्यतिः । पञ्चभिः पञ्चभिः पञ्चभिश्च यतिरित्यर्थः । यथा
स्फुटदुज्ज्वलबकुलाकुलमधुपावलिरसितैः, ..पवनाहतलवलीदलपटलैरतिचपलैः । मदने प्रियसुहृदि प्रतिभुवनं कृतविजये,
"सुरभिर्बुवमिह गायति परिनृत्यति मुदितः ॥ ३१६.१ ॥
यमौ सौ सौ क्रीडा चचैः॥ ३१७॥ यमनसतसाः। चचैरिति षभिः षड्भिर्यतिः । यथा
... "स्फटट
1) मलय[जरसेत्यत्र कर्णपूरेति - कर्णाभरणम् । कुरङ्गीदृशां स्त्रीणाम् । 2) इह किमु विलसतीत्यत्र हेमन्ते शीतेन जाड्यं भवति । स्त्रीपक्षे जनालस्यम् । शिशिरे कुन्दाः पुष्पन्ति । वसन्ते पल्लवाः निष्पद्यन्ते । ग्रीष्मे तृष्णा भवति पक्षेऽभिलाषः । प्रावृषि पयोधरा मेघाः पक्षे स्तनौ । शरदि कमलानि विकसन्ति पक्षे वदनसरसीरुहमिति भावः। 3) स्फुटदुज्वलेत्यत्र मदने कामे। 4) सुरभिर्वसन्तः।'
२चेत्यन्ये F: मालिकावित्यन्ये N. २ किं तु N. ३ कन्दरदावा N. ४ त्रि. GN. ५त्रिरिति N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org