________________
द्वितीयोऽध्यायः। न्जजजा ल्गाववितथम् ॥ २९७ ॥ नजभजजेभ्यः परौ ल्गौ । यथा
"शृणु परमोपदेशमिह मुग्धमते सततं, ... भवजलधेः परेण यदि यातुमनास्त्वमसि । विसृज परिग्रहं भज कृपां त्यज कामकथाम् , अवितथवाग्भवापहर मा परकीयधनम् ॥ २९७.१ ॥
. नर्कुटकमिति जयदेवः ॥ २९७.१॥
तत् कोकिलकं छचैः॥ २९८ ॥ तदवितथं छचैः सप्तभिः षड्भिश्च यतिश्चेत् कोकिलंकसंज्ञम् । यथा
कलयति कोकिले मधुरपञ्चमगीतिमिमां,
मलयसमीरणो भवति पश्यत नाट्यगुरुः । इह हि यदाज्ञया नवनवाद्भुतभङ्गिजुषः,
किसलयहस्तकान् वितनुते "सहकारलता ॥ २९८.१ ॥ इह केचिदष्टभिः पञ्चभिश्च यतिमिच्छन्ति ॥ २९८.१ ॥
गौ चेद्वाणिनी ॥ २९९ ॥ नजभजजेभ्यः परौ गौ चेद्वाणिनीसंज्ञम् । यथा
"परभृतकूजितानि जरठेक्षुरसो नवेन्दुर,
मलयसमीरणो मलयजं मधुसंगमश्च ।। अपि न तथा हरन्ति मिलितानि मनो यथेदं,
मदभरलल्लभाषितमहो खलु वाणिनीनाम् ॥ २९९.१.१७।१४ ॥
धृत्यां म्रभ्या रौ काञ्ची टैः ॥ ३००॥ मरमयरराः । टैरिति एकादशभिर्यतिः । यथा
"संप्राप्तेऽस्मिन् जगच्चक्षुषि रवौ प्रत्यग्गिरेर्गह्वरं,
प्रेयःसंकेतवेश्माभिसरणे धत्से पिधानांशुकम् । मुग्धे ध्वान्तानुरूपं किमु मुधैवौत्सुक्ययोगात् कणत्-, काञ्चीमञ्जीरकोलाहलमिमं शक्ता निषे«' न चेत् ॥ ३००.१ ॥
वाचालकाञ्चीत्यन्ये ॥ ३००.१॥ भिम्भसा मणिमाला ॥ ३०१॥ : भत्रयं मभसाश्च । टैरिति वर्तते । यथा
1) शृणु परमोपेत्यत्र परेणेति अव्ययं परार्थे । अवीति – सत्यवान् । 2) सहकारलतेति-चूतमारी। 3) परभृतेत्येनं कोकिलजल्पितानि । कठिनेक्षुरसः । मदभरे अव्यक्तजल्पनम् । 4) मत्तच्छेकानां स्त्रीणाम् । 5) संप्राप्तेऽस्मिन्नित्यत्र पश्चिमपर्वतस्य । कणदिति-मेखलानूपुरयोः कलकलः।
१ तदवितथं dropped in P. २ कोकिलसंज्ञं CN. ३ निरोर्बु AP.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org