________________
छन्दोऽनुशासनम् ।
न्सौ नौ स्लौ गो हरिणी चघैः ॥ २९३ ॥ नसमरसलगाः। चधैरिति षड्भिश्चतुर्भिर्यतिः । यथा
कथय किमियं लक्ष्मच्छाया शुचेस्तु भवेत् कथं,
तव हिमरुचे यद्वोत्सङ्गे कृतः कृपया ध्रुवम् । नभसि रभसाद् बद्घाटोपप्रधावितलुब्धक-, क्षुभितहरिणीगर्भाद् भ्रष्टः कुरंगक एव हि ॥ २९३.१ ॥
वृषभललितमित्येके ॥ २९३.१॥ नः स्मौ तौ गौ पद्मम् ॥ २९४ ॥ नसमततगगाः। चधैरिति वर्तते । यथा
त्यजत मनुजा जातेर्गवं किं तैयैवैकया स्यात् ,
गुणपरिचयो लोकेऽत्यन्तं हन्त दत्ते प्रतिष्ठाम् । अजनि चुलुकाचान्ताम्भोधिः कुम्भजन्माप्यगस्त्यः,
"कुलगृहमभूहेव्या लक्ष्म्याः पङ्कजातं च पद्मम् ॥ २९४.१ ॥
नस्मम्यल्गा रोहिणी ॥ २९५ ॥ नसममयलगाः। चधैरिति वर्तते । यथा
"कुवलयमुदं व्यातन्वानः पूर्णोल्लसन्मण्डलः, __ शिरसि घटैयन् पादन्यासं निःशेषपृथ्वीभृताम् । , उदयमधुना प्राप्तः श्रीमत्सिद्धेन्द्रसूनो भवान् , इव "कृतबुधानन्दः सोऽयं श्रीरोहिणीवल्लभः ॥ २९५.१ ॥
नुर् गौ वसुधारा डैः ॥ २९६ ॥ नुरिति पर्च नगणाः गुरुद्वयं च । डैरिति पञ्चभिर्यतिः । यथा
"प्रणतसुरविसरमणिमुकुटतटकोटि-,
परिघुटितचरणनखरुचिनिचयरम्ये । इह भवति भगवति विहरति जिननाथे,
प्रतिभवनमभिपतति जगति वसुधारा ॥ २९६.१ ॥
1) कुलगृहं प्रधानसदनम्। 2) कुवलयमुदमित्यत्र -कैरवं भूवलयं च । मण्डलं बिम्बं देशश्च । कुर्वन् । पादानां चरणानां किरणानां च न्यासम् । समग्राणां राज्ञां पर्वतानां च । 3) कृतबुधेति-पुत्रत्वाद्धानन्दकृत् पक्षे पण्डितानन्दनो दानादिना । चन्द्रः। 4) प्रणतसुरेत्यत्र वसुधारेति-सुवर्णरवादिवृष्टिः।
१तया वैकया A. २ मुदां A; मदं P. ३ घटयत् N. ४ नगणपञ्चकं गुरु. A. ...६ पतति dropped in N; जगति in F.
५ परिघट्टित्त N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org