________________
द्वितीयोऽध्यायः।
सौ ज्भौ जो गावतिशायिनी ॥ २८९॥ ससजभजगगाः । जैरिति वर्तते । यथा माघस्य"
इति धौतपुरैन्धिमत्सरान् सरसि मज्जनेन,
श्रियमाप्तवतोऽतिशायिनीमपमलाङ्गभासः । अवलोक्य तदेति यादैवानपरवारिराशेः, शिशिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ॥ २८९.१ ॥
यादवीत्यन्ये ॥ २८९.१॥ मो नौ तौ गौ मन्दाक्रान्ता घचैः ॥ २९० ॥ मभनततगगाः । घचैरिति चतुर्भिः षड्भिश्च यतिः । यथा
जन्मस्नाने स चरमजिनः स्वर्णकुम्भौघधारा-, ___ सारं सोढा कथमिति पुरा वज्रिणा शङ्कितेन । दृष्टः पश्चाजयति चरणाङ्गुष्ठपर्यन्तलीला-, मन्दाक्रान्तामरगिरिशिरःकम्पतो विस्मितेनें ॥ २९०.१ ॥
_ श्रीधरेति भरतः ॥ २९०.१ ॥
मनरसल्गाः भाराक्रान्ता ॥ २९१ ॥ मभनरसलगाः। घचैरिति वर्तते । यथा
"चौलुक्येन्द्र त्वमिह न हि चेदिमां किल धारयः, __ कूर्मक्रोडाधिपफणिपतिद्विपाद्रिषु सत्स्वपि । सर्पन्त्या ते करटिघटया दिशां विजये तदा, भाराकान्ता नृप वसुमती क्षणान्निपतेदधः ।। २९१.१ ॥
मनम्यल्गाः हारिणी ॥ २९२॥ मभनमयलगाः । घचैरिति वर्तते । यथा
प्रासादेषु त्वदरिनगरे शून्यत्वमासेदुषि,
श्रीचौलुक्य क्षितिपतिशिरश्चूडामणे संप्रति । प्रेखोलन्तो विषधरशतैालम्बिताः कञ्चुका,
व्यातन्वन्ति ध्वजपटतुलामुञ्चैर्मनोहारिणीम् ॥ २९२.१ ।।
naari
1) मावस्येति - माधकाव्यमिदम् । शिशिरेति - सूर्येण। 2) चौलुक्येत्यत्र कच्छपादिवराहशेषदिरहस्तिपर्वतादिषु।
१ औः added in GH. २ पुरन्ध्री N. ३ यदेवीनपर०A. ४यावदवी. B. ५ विष्णुतेन A. ६मनोहारिणी AN.
छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org