________________
cs
द्वितीयोऽध्यायः। मानित्वं त्यजत सुभगंमन्यत्वमस्तु दूरे, कन्दर्पः सुरतललितौपाध्यायकं प्रपेदे ॥ २८०.१ ॥
भ्रौ न्भौ भगौ शैलशिखा ।। २८१॥ भरनमभगाः । यथा
"शीतरुजा विधुतचिबुकैः कृतदन्तरवो,
गाढतरप्रयुक्तगजदन्तकराभिनयः । शैलशिखाप्रदेशमधिरुह्य तुषारऋतौ, पश्यति भास्करोदयपथं तव वैरिजनः ॥ २८१.१ ।।
भ्रौ रनौ न्गौ वरयुवतिः॥ २८२॥ भरयननगाः। यथा
"स्फूर्जति संगरप्रदोषे तुरगखरखुर-,
क्षुण्णरजोन्धकारपोरे विलसति नृपते । वैरिमहीभुजां समन्तात्सुरवरयुवती-, . संगमहेतुरेकदूती भवदसिलतिका ॥ २८२.१ ॥
ीगा ललना ॥ २८३ ॥ रगणो नगणचतुष्टयं गुरुश्च । यथा
दिक्षु चक्षुरनिलहतकुवलयतरलं, __ प्रक्षिपत्यतनुमृगपतिनिनदचकिता। सिद्धराजसुत भजति मृगयुवतितुला,
सांप्रतं वनभुवि तव रिपुनृपललना ॥ २८३.१ ।। सौ नौ मो गो वेल्लिता ॥ २८४ ॥
यथा"सरितां कमितुः स्तबंकितघनफेनव्याजाद्-,
विततेषु तटेषु बहललवलीच्छायेषु । श्रममाप्तवती त्रिजगति संचारैर, नियतं नृप "वेल्लितसुखमभजत् त्वत्कीर्तिः ॥ २८४.१ ।।
म्तौ स्तौ त्गौ कोमललता घडैः ॥ २८५ ॥ मतसततगाः । घडैरिति चतुर्भिः पञ्चभिर्यतिः । यथा
1) शीतरूजेत्यत्र गाढतरं प्रयुक्तो गजदन्तानां कराभ्यां कृत्वाभिनयोऽनुकरणं येन स तथा। कोऽर्थः। बाकरीबन्धः। 2) स्फूर्जतीत्यत्र संग्रामरूपरात्रिमुखे। 3) सरितां कमितुरित्यत्र समुद्रस्य । स्तबकितेतिफेनस्तबका हि कल्लोलैरितस्ततः प्रेखोल्यन्ते । लवलीलताभिः । 4) वेल्लितेति-आन्दोलनसुखम् ।
१ सुभगंमान्यत्वं N. २ स्तवकित• N. . . ........
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org