________________
द्वितीयोऽध्यायः। निजस्गा ललितपदं डैः ॥ २७२॥ निरिति नगणत्रयं जसगाश्च । डैरिति पञ्चभिर्यतिः । यथा
"चुलुककुलजलनिधिशशाङ्क तव दीनं,
रिपुनिवहमतितरलकातरमुपेक्ष्य । त्वदसिरुचितमसि वितते युधि भवन्तं,
ललितपदमभिसरति वीर जयलक्ष्मीः ॥ २७२.१ ॥
यमन्सर्गाः जयानन्दं चैः॥ २७३ ॥ यमनसरगाः । चैरिति षड्भियेतिः। यथा
"नमच्छऋश्रेणीमणिमुकुटकोटीविटकैर,
निघृष्टाङ्ग्रे देव प्रबलजडताचण्डभानो। सुधाधारासारैरिव सदसि वाचां प्रपञ्चैर , . जयानन्दस्यन्दं सपदि जगतामादधानः ॥ २७३.१ ॥
प्रवरललितमित्येके ॥ २७३.१ ॥ भौ नौ न्गौ महिषी औः॥ २७४॥ भरनरनगाः । जैरिति दशभिर्यतिः । यथा
"सिद्धनरेन्द्रनन्दन भवद्विपक्षनगरे,
संप्रति सौधभित्तिलिखितास्तुरंगमचमूः । वीक्ष्य नितान्तकोपकुटिलेक्षणा प्रति मुहुः,
शृङ्गविर्घट्टनैर्विघटयत्यरण्यमहिषी ॥ २७४.१ ॥
म्भौ न्मौ न्गौ मदनललिता घचैः॥ २७५ ॥ मभनमनगाः । घचैरिति चतुर्भिः षड्भिश्च यतिः। यथा
"गाढाक्रान्ता कुचयुगभरेणार्ता च विरहे,
नित्योद्विग्नातिघनजघनप्राग्भारधरणे । सध्रीचीभि तकरतला कान्ते कृतरतिर ,
मन्दं मन्दं मदनललिता याति प्रियगृहम् ॥ २७५.१ ॥
न्जभ्जर्गा वाणिनी ॥ २७६ ॥ ... नजमजस्गाः । यथा
__1) चुलुक्येत्यत्र वैरिवृन्दम् । त्वत्खड्गकान्तिरेव तमोऽन्धकारः तस्मिन् वितते विस्तृते सति युधि संग्रामे भभिमुखमागच्छति । 2) नमदित्यत्र इन्द्रश्रेणिरत्नमुकुटकोठ्यग्रैः । जयप्रीत्योर्निष्यन्दं रसं पर्षदि । 3) सिद्ध नरेन्दयन्त्र त्वरिपरे । अरण्यमहिषीति-परस्परं नित्यवैरत्वादिति भावः। 4) गाढाक्रान्तेत्यत्र सधीचीभिः सखीभिः । कान्ते भर्तरि । कृतप्रीतिः।
१ चुलुक्य. com; N; २ यमनसर्गाः GH; ३ तुरंगचमूः N. ४ वीक्ष५ विघटनैः .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org