________________
छन्दोऽनुशासनम्।
नुगौ चलधृतिः ॥ २६८॥ नुरिति नगणपञ्चकं गुरुश्च । यथा
प्रणमदखिलसुरपतिकनकमुकुट-,
स्फुटरुचिनिचितनखमणिकिरणचये । कुरु जिनचरणजलरुहि नमनरुचिं,
"चलधृतिमपजहि च विषयसुखधियम् ॥ २६८.१ ॥
नुलावचलधृतिः ॥ २६९॥ नुरिति नगणपञ्चकं लघुश्च । यथा
विलुलितचिकुरमधरनिहितदशनम् , ___ अविरलपुलकनिचितकुचयुगमयि" । रतिरसरभसमणितमुखरितमिह,
विलसति तव सखि सुरतमचलधृतिः ॥ २६९.१ ॥
न्भौ जिगौ मङ्गलमङ्गना धैः॥ २७० ॥ नभौ जिरिति जगणत्रयं गुरुश्च । धैरिति चतुर्भिर्यतिः॥ यथा
"कुटिलतां धृतवती गुरुभोगमदोद्धता,
विद्धती प्रलयवेपथुसादपरंपराम् । विषधरीव पुरतः स्फुरिता यतिनामहो, विचरतां सुगतिमार्गममङ्गलमङ्गना ॥ २७०.१ ॥
भ्रनिगा ऋषभगजविलसितं छैः ॥ २७१ ॥ भरौ नगणत्रयं गुरुश्च । छैरिति सप्तभिर्यतिः । यथा
"अद्भुततुङ्गमूर्तिरतिशयललितगतिर, ___ देव समग्रकर्मवनविदलनरसिकः । निर्भरमन्तरङ्गरिपुबलविजयपटुर, नाथ दधासि तत् त्वमृषभगजविलसितम् ॥ २७१.१ ॥
मत्तगजविलसितमिति भरतः ॥ २७१.१ ॥
...
.
. 1) चलधृतिमिति-अस्थिरस्वास्थ्यं अपजहि त्यज । 2) अयीति-कोमलामन्त्रणे। 3) अचलएतीति-अचला स्थिरा धृतिः समाधिर्यत्र । 4) कुटिलतामित्यत्र वक्रत्वं उभयत्र । गुरुवासौ भोगश्च तेन उद्धता दर्पभाग । पक्षेऽहिकायः । मूर्छाकम्पस्वेदश्रेणिः । भुजगीव अग्रतः । स्फुरिता जाता । यतिनां वतिनाम् । [अहो आश्चर्यम् । 5) अद्भुततुङ्गेत्यत्र अन्तरंगेति-गजपक्षे अन्तर्मध्ये अङ्गति गच्छति यद्रिपुबलम् । .
.....१ स्फुरता N,. २ रसिक N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org