________________
१०
द्वितीयोऽध्यायः। "ऐक्षवकार्मुक कौसुमसायक भटमानिन् ,
मुश्च चतुर्मुखशंभुचतुर्भुजजयगर्वम् । उत्तमसंयमवर्मवृतात्मनि जिननाथे, संप्रति शम्बरसूदन संहर शरमालाम् ॥ २६४.१ ॥
भुगौ संगतम् ॥ २६५॥ भुरिति पञ्चभगणा गुरुश्च । यथा
"वीर तवासिपथेन गतैररिभित्रिदिवं,
तत्र दिवस्पतिमानिभिराकुलितः प्रबलैः । अद्य हरिर्विमृशन् सचिवैः सह तद्विजये,
त्वन्नवसंगतकल्पनमौपयिकं मनुते ॥ २६५.१ ॥ पद्ममुखी, सुरतावसैथं, उद्धरणं, सोपानकं चान्येषाम् ॥ २६५.१ ॥
मुगौ कामुकी ॥ २६६॥ मुरिति मगणपञ्चकं गुरुश्च । यथा
संवृत्तोऽयं सन्ध्याकालः प्राप्तोऽस्ताद्रेः शृङ्ग भानुर ,
विस्फूर्जद्भिर्ध्वान्तस्तोमैरेकीभूतं "काष्ठाचक्रम् । चापाकृष्टिं व्यातन्वानः कन्दर्पोऽपि क्रीडत्युच्चैर् , गच्छन्त्यतास्त्यक्ताशकं क्रीडास्थानं कामुक्योऽपि ॥ २६६.१ ।।
सुगौ वा ॥ २६७॥ सुरिति सगणपञ्चकं गुरुश्चेदियमपि कामुकी । यथा
"अपयाहि पितामहचित्तविलोभिनि धिक् त्वाम् ,
अँपि कौशिककामुकि न त्वमपि त्रपसे किम् । असि हास्यपदं नलकूबरकामिनि यद्वः, .. कुलिशातिहढेऽत्र जिनेन्द्रहृदि प्रविविक्षा ॥ २६७.१ ।।
सोमडकमित्यन्ये ॥ २६५.१॥
M
1) ऐक्षवकार्मुकेत्यत्र- इक्षोरिद ऐक्षवम् । कुसुमसंबन्धिनो बाणा यस्य कौसुमसायकस्तत्संबोधनम् । ब्रह्मेश्वरकृष्णजयमानम् । वर्मेति-सन्नाहः । जिनपतौ । शम्बरसूदनेति - हे काम । 2) वीर तवेत्यत्र दिवस्पतिमानिमिः पूज्यैः । नवसंगतेति-नवं संगतं मैन्यं तस्य यत्कल्पनं निष्पादन एवंविधं उपायम्। 3)काष्ठाचक्रमिति-दिक्चक्रम् । कामुक्यः कुलटाः। 4) अपयाहीति-पितामहो ब्रह्मा तस्य ध्यानारूढस्य चित्तप्रलोभिनी] इयं तिलोत्तमा । इन्द्रस्य विश्वामित्रस्य वा कामुकी उर्वशी तस्य संबोधनम् । अत्र कौशिकशब्दस्योभयार्थत्वम् । अपसे लज्जा न करोषि । नलकूबरेति-धनदपुत्रकामिनि हे रम्भे । कुलिशेति - वज्रादप्यतिदृढे।....
१ चतुर्भुज शंभुचतुर्भुज A. २ आतुलितः N. ३ सुरता च सद्यमुद्धरणसो० N. ४ अयि- PN.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org