________________
द्वितीयोऽध्यायः। पिकयुवतेः प्रसृताश्च पञ्चमगीतयस्, तदपि सखे मयि न प्रिया कलभाषिणी ॥ २५५.१ ॥
अरविन्दमित्येके ॥ २५५.१॥ रान्नभभ्राः सुन्दरम् ॥ २५६ ॥ रगणात्परे नभभराः । यथा
"निर्ममे सपदि पत्रलता न कपोलयोर् ,
नापि यावकरसो निहितोऽधरपल्लवे । वल्लभाभिसरणोत्सुकया सुदृशानया, सुन्दरत्वमधिकं तदपि प्रतिपद्यते ॥ २५६.१ ॥
___ मणिभूषणं, रमणीयं चेत्येके ॥ २५६.१ ॥
नागौः ॥ २५७॥ नगणात्परे नभभ्राश्वेत्तदा गौनाम । ननभभराः । यथा
अनुदिनमपि हन्त दुहन्ति कवीश्वरास् ,
त्रुटति न च यदीयसदुक्तिपयः शुचि । हृदयमुकुरमध्येमधिश्रयतां सदा, निरुपमचरितप्रथिता मम सैव गौः ॥ २५७.१ ॥ नौ रो यौ भोगिनी ॥ २५८॥
यथा"दधति तव चुलुक्यचन्द्र धात्री भुजेऽस्मिन् ,
भजतु जलनिधौ चिराय निद्रामुपेन्द्रः। विधतु दिगिभाः करेणुकाभिर्विलासं,
सममभिरमतां च वासुकि गिनीभिः ॥ २५८.१ ॥
त्जसस्याः शिशुः॥ २५९॥ तजससयाः। यथा
"त्वं नासि दृशोः पथि विमुक्त तथापि नाथ,
पापं भुवने तव गिरो जिन नाशयन्ति ।
1) निर्ममे सपदीत्यत्र यावकेति- अलक्तकरसः । अधरपल्लवे-स्त्रियः अधरं शोभार्थ अलक्तकरसेन सिञ्चन्ति। भत्रभिगमनव्याकुलतया अङ्गीक्रियते। 2)अनुदिनमपीति [अत्र हन्तेति-कोमलामन्त्रणे। दुहन्ति दोहनं कुर्वन्ति । मुकुरेति-आदर्शमध्यम् । गौरिति-धेनुर्वाक् च। 3) दधति तव चुलुक्येत्यत्र उपेन्द्रः कृष्णः। दिगिभाः दिग्हस्तिनः । वासुकिः शेषनागः। 4) त्वं नासि दृशोरित्यत्र विमुक्तेति -वि विशेषेण कर्मणो मुक्कों विमुक्तस्तत्संबोधनम् । ध्वनितेनेति-शब्देन ।
P.
१ सुन्दरीत्वं N. ४तुटति N. २ मध्यामधिo N. ३ तजसस्याः
८ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org