________________
द्वितीयोऽध्यायः ।
1)
गौ चेदिन्दुवदना ॥ २३८ ॥ भजसनेभ्यः परौ लघुगुरू चेदिन्दुवदना । यथा - 'सस्पृह इव त्वयि रतेरपि दयितस् त्वद्वदनवीक्षणवशाद् गलितधनुः । ताडयति नैष भवतीं शरनिकरैर्-,
इन्दुवदने न रमणे तदसि रता ॥ २३८.१ ॥ न्भन्ता गौ शरभललितम् ॥ २३९ ॥
नभनतगगाः । यथा -
" वह सि गन्धेकरटिघटां पृष्ठदेशे,
कररदैः प्रहरसि च मत्ताम्बुवाहे ।
दलयसि क्षितिधरशिरः पादपातैर्,
इदमहो शरभ ललितं ते न यत्नः ।। २३९.१ ॥ तच्छरभा घचैः ॥ २४० ॥
तच्छरभललितं घचैश्चतुर्भिः षद्भिश्चेद्यतिः शरभासंज्ञम् । यथा -
Jain Education International
मृगरिपुः शशकतुलनां यत्पुरस्तात्, कलयति द्विरददल नव्यक्तकेलिः । " तव सुतः स इह शरभोऽनन्यवीरः,
सुतवती ननु शरभिके त्वं तदेका ।। २४०.१ ॥ भन्या गौ कुटिलम् ॥ २४९ ॥
मभनयगगाः । घचैरिति वर्तते । यथा -
4) श्रीचौलुक्यक्षितिपतिलक दिग्यात्रार्थं,
त्वत्सैन्येऽस्मिन् प्रसरति किल पातालेन्द्रः । न्यद्भूमी भरकुटिलितमूर्ध्ना मन्ये,
साहाय्यार्थं रचयति भुजदण्डानुच्चैः ॥ २४१.१ ॥ हंसश्येनीत्येके ।। २४१. ॥ १४।२२ ॥ अतिशक्वर्या स्जसस्या ऋषभः ॥ २४२ ॥
सजससयाः । यथा
-
1 ) सस्पृह इवेत्यत्र गलितधनुरिति - उकारान्तोऽप्यस्ति धन्वन् शब्दः । 2 ) वहसि गन्धेत्यत्र करसहिताः रदाः । अन्यथा प्राणितूर्याङ्गाणामिति सूत्रेण समाहृतिः स्यात् तथा नपुंसकता एकवचनं च स्यात् । यतः प्रयासः 1 3 ) तव सुत इत्यत्र न विद्यते अन्यो वीरो यस्मात्सोऽनन्यवीरः । साहाय्यार्थं भुजदण्डस्य उच्चैः करणं शङ्कायाः ।
4) श्री चौलुक्येत्यत्र
१ लगौ 4.
२ गन्धकरिघटi .
३ न तु N. १४ कुटिलं घचैः .
For Personal & Private Use Only
紫
मूर्धा.
www.jainelibrary.org