SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः । 1) गौ चेदिन्दुवदना ॥ २३८ ॥ भजसनेभ्यः परौ लघुगुरू चेदिन्दुवदना । यथा - 'सस्पृह इव त्वयि रतेरपि दयितस् त्वद्वदनवीक्षणवशाद् गलितधनुः । ताडयति नैष भवतीं शरनिकरैर्-, इन्दुवदने न रमणे तदसि रता ॥ २३८.१ ॥ न्भन्ता गौ शरभललितम् ॥ २३९ ॥ नभनतगगाः । यथा - " वह सि गन्धेकरटिघटां पृष्ठदेशे, कररदैः प्रहरसि च मत्ताम्बुवाहे । दलयसि क्षितिधरशिरः पादपातैर्, इदमहो शरभ ललितं ते न यत्नः ।। २३९.१ ॥ तच्छरभा घचैः ॥ २४० ॥ तच्छरभललितं घचैश्चतुर्भिः षद्भिश्चेद्यतिः शरभासंज्ञम् । यथा - Jain Education International मृगरिपुः शशकतुलनां यत्पुरस्तात्, कलयति द्विरददल नव्यक्तकेलिः । " तव सुतः स इह शरभोऽनन्यवीरः, सुतवती ननु शरभिके त्वं तदेका ।। २४०.१ ॥ भन्या गौ कुटिलम् ॥ २४९ ॥ मभनयगगाः । घचैरिति वर्तते । यथा - 4) श्रीचौलुक्यक्षितिपतिलक दिग्यात्रार्थं, त्वत्सैन्येऽस्मिन् प्रसरति किल पातालेन्द्रः । न्यद्भूमी भरकुटिलितमूर्ध्ना मन्ये, साहाय्यार्थं रचयति भुजदण्डानुच्चैः ॥ २४१.१ ॥ हंसश्येनीत्येके ।। २४१. ॥ १४।२२ ॥ अतिशक्वर्या स्जसस्या ऋषभः ॥ २४२ ॥ सजससयाः । यथा - 1 ) सस्पृह इवेत्यत्र गलितधनुरिति - उकारान्तोऽप्यस्ति धन्वन् शब्दः । 2 ) वहसि गन्धेत्यत्र करसहिताः रदाः । अन्यथा प्राणितूर्याङ्गाणामिति सूत्रेण समाहृतिः स्यात् तथा नपुंसकता एकवचनं च स्यात् । यतः प्रयासः 1 3 ) तव सुत इत्यत्र न विद्यते अन्यो वीरो यस्मात्सोऽनन्यवीरः । साहाय्यार्थं भुजदण्डस्य उच्चैः करणं शङ्कायाः । 4) श्री चौलुक्येत्यत्र १ लगौ 4. २ गन्धकरिघटi . ३ न तु N. १४ कुटिलं घचैः . For Personal & Private Use Only 紫 मूर्धा. www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy