________________
छन्दोऽनुशासनम्। नीर गावुपचित्रम् ॥ २३४ ॥ नीरिति नगणाश्चत्वारो गद्वयं च । यथा
"अनुसर हिमकरकिरणसमूह,
भज नवकिसलयमृदुशयनीयम् । प्रियसखि ननु शरदियमुपतस्थे,
यदभिसरति दिनपतिरुपचित्रम् ॥ २३४.१ ॥
न्जजल्गा धृतिः ॥ २३५ ॥ नजभजलगाः। यथा
"विहर नितम्बबिम्बफलके सुदृशां,
गतनिधनानि संचिनु धनानि भृशम् । रचय चिरं च सुन्दरनराधिपतां, तदपि न किंचनास्ति तव चेन्न धृतिः ॥ २३५.१ ॥
मणिकटकमित्यन्ये ॥२३५.१॥ भौ रसल्गा दर्दुरकः ॥ २३६ ॥ भभरसलगाः । यथा
"मृत्युमुपैति यदा यदा कणशो दल-,
त्येष तदापि न हन्त विश्वसनोचितः । कालमवाप्य पुनर्जनश्रवणज्वर,
दुर्जनदर्दुरकः करोति कटूक्तिभिः ॥ २३६.१ ॥
भ्जलाद्गौ स्खलितम् ॥ २३७ ॥ भजसनेभ्यः परौ गौ । यथा
"पुष्पशररम्यतनुता सलवणत्वं,
वाङ्मधुरता चतुरता बहुकलत्वम् । सर्वमपि चास्य सुभगस्य रतये मे, . केवलमिदं व्यथयति स्खलितगोत्रम् ॥ २३७.१ ॥
महिता, कान्ता, वनमयूरश्चेत्यन्ये ॥ २३७.१॥ 1) अनुसरेत्यत्र उपचित्रमिति-चित्रायाः समीपं उपचित्रम् । 2) विरह(हर) नितम्बबिम्बेत्यत्र बिम्बशब्दः शोभाथै ततो नितम्बबिम्बमेव फलकं विपुलत्वात् । 3) मृत्युमुपैतीत्यत्र कणा इति कणेन कणेन इत्यर्थे वीप्सायां शस् । विश्वसनोचितः विश्वासाय नो युक्तः । अवाप्येति-प्राप्य । जनकर्णज्वरं कटु कठिनवाग्भिः। 4) पुष्पशररम्येत्यत्र सखी प्रति सखी प्राह -सर्व एतस्य सुभगस्य रतये प्रीतयेऽखि । केवळ परस्त्रीनामग्रहणं पीडयति नान्यत् ।
१ after this F reads स्जौ स्यौ ल्गौ भानुपथ्या. २ सल्लवणत्वं N. ३ स्खलितगोत्र: P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org