________________
No
छन्दोऽनुशासनम् ।
"मामद्वैतानुरागां मन्यतेऽसौ तृणाये, त्येवं दौर्भाग्यदुःखोन्मूलनं चिन्तयन्ती । मन्ये त्वत्खङ्गधारां तद्रतं कर्तुकामा,
कामं सिद्धेन्द्रेसूनो सेवते राजलक्ष्मीः ।। २२५:१ ॥ मो रौ सो ल्गौ जया ॥ २२६ ॥
मररसलगाः । छैरिति वर्तते । यथा
"माद्यद्गन्धद्विपानां लसद्दशनाशनि-, क्रीडाघातैः समन्ताद् विदारितसानवः । यस्योच्चैः सह्यविन्ध्योज्जयन्तहिमालयाः,
शैलाः शंसन्ति संप्रत्यपीह दिशां जयान् ॥ २२६.१ ॥ म्रम्यल्गा ज्योत्स्ना ॥ २२७ ॥
मरमयलगाः । छैरिति वर्तते । यथा
दृप्यत्पातालकुक्षौ स्फूर्जद्गुहायां गिरेर्,
मूर्च्छत्कान्तारमध्ये भूपाल घोरं तमः । नागीनां किंनरीणां पौलिन्दवामभ्रुवां,
Jain Education International
क्रीडागानेषु कीर्तिज्योत्स्नाऽधुना हन्ति ते ।। २२७.१ ॥ नम्रसल्गाः सिंहः ॥ २२८ ॥
नमरसलगाः । छैरिति वर्तते । यथा - समदनागेन्द्राणां कपोलविपाटने,
सकिल सद्योऽजिघ्रत् प्रियावदनाम्बुजम् । तदिति शैक्यं चित्रं चरित्रमहाद्भुतं,
हरिणपोतैर्द्रष्टुं न सिंहविजृम्भितम् ।। २२८.१ ॥ सौ नौ गौ राजरमणीयम् ॥ २२९ ॥
जसरनगगाः । छैरिति वर्तते । यथा
" समुद्धृतधरित्रीतलः प्रमुदितार्यो, विनम्रतरधाराधरानुसृतपादः ।
(1 ) मामद्वैतेत्यत्र चिन्तयन्तीति - ध्यायन्ती । सिद्धेन्द्रसूनो हे कुमारपाल ! राजलक्ष्मीरिति - एतावता स्वत्खङ्गे जयश्रीरिति भावः । 2 ) माद्यगन्धेत्यत्र अशनिर्वज्रम् । सानवः पुंनपुंसकाः कूटानि । शंसन्ति सूचवन्ति । 3 ) समुद्धृतधरित्रीत्यत्र शैलाधिराजवत् रमणीयत्वेन शोभसे । कथम् । समुद्धृतेति समानं विशेषणम् । पु० भार्या मौरी, भार्याः साधवः । धाराधरा मेघाः । पक्षे नरवर्मराजश्च । तैसैन वा अनुसृताः पादाः पर्यन्तपर्वताः । त्रिपथगामिति - स्वर्गमर्त्यपातालगामिनीं गङ्गां च ।
१ सिद्धेन्द्रस्तं नो N. २ वन्ध्यो० P.
३ शंक्यं N. ४ प्रमुदितार्थो 4.
For Personal & Private Use Only
www.jalnelibrary.org