________________
द्वितीयोऽध्यायः ।
सौ भौ गावलोला ॥ २२९ ॥
मसमभगगाः । छैरिति वर्तते । यथा - आत्मारामपदैकव्यापाराभिरतानां, संसाराब्धिरगाधस्तेषां गोष्पदमात्रम् । अन्तस्तत्त्वसमाधेः प्राणायामनिरोधान्, नासावंशनिषण्णा येषां दृष्टिरलोला ।। २२१.१ ॥ नौ नौ लगौ प्रहरणकलिता ॥ २२२ ॥ ननभनलगाः । छैरिति वर्तते । यथा - " तव गुणनिकरैरपि दृढविपुलैर्, अहितसमुदयः सपदि नियमितः । नरपतितिलक त्वमिह भुजलतां,
प्रथयसि किमैसिप्रहरणकलिताम् ।। २२२.१ ।। नौ म्यौ लगौ करिमकरभुजा ॥ २२३ ॥ ननमयलगाः । छैरिति वर्तते । यथा" रणभुवि नृपते निस्त्रिंशदण्डेन ते,
रिपुर्भेटकरटिप्रोन्माथिना जृम्भितम् । जलनिधिजठरे पाठीनकूर्मावली-,
करिमकरभुजौर्वेणेव तेजस्विना ॥ २२३.१ ॥ नौ तौ गौ वसन्तः ॥ २२४ ॥ ननततगंगाः । छैरिति वर्तते । यथा -
" सखि भवति भवच्छ्रुषगण्डूषपाद-, प्रतिहतिभिरियं यत्प्रसूनप्रसूतिः । कुरबकबकुलाशोक मुख्यद्रुमाणां
तदिह ननु तवायत्तसंपद् वसन्तः ।। २२४.१ ॥ नन्दीमुखीत्येके ।। २२४.१ ॥ म्रौ तौ गौ लक्ष्मीः ॥ २२५ ॥ मरततगगाः । छैरिति वर्तते । यथा
Jain Education International
1 ) तव गुणेत्यत्र यदि त्वगुणैरेव वैरिसमूहो बद्धः तदा किं त्वं सखङ्गां भुजलतां ख्यातिं प्रापयसि गुणैरेव कार्य संपादकत्वात् । 2 ) रणभुवीत्यत्र करटिन् हस्तिन् । समुद्रमध्ये मत्स्यविशेषकच्छपश्रेणिगजमत्स्यभुजा वडवानलेनेव । 3) सखि भवति इत्यत्र त्वदालिङ्गनसुखेन ताम्बूलच्छटादानात् पादप्रहारात् प्रत्येकं
कुरबकबकुलाशोकाः पुष्पादिभाजौं भवन्ति ।
X
१ गोः पद० B. २ नाशावंश ABP. ३ किमपि प्रह० 4 ४ रिपुतट० . ५ the word is dropped in в and P. ६ कुरुवक P. ७ छन्दो०
For Personal & Private Use Only
www.jainelibrary.org