________________
छन्दोऽनुशासनम् ।
न्सौ तौ गो विद्युन्मालिका ॥ २०९ ॥ नसततगाः। यथा
"घनतमसि नष्टान् द्रष्टुमत्रं क्षणे,
निखिलपथिकान् संहारबुद्ध्या ध्रुवम् । बत परिगृहीताः प्रावृषा दीपिकाः,
स्फुरितरुचिविद्युन्मालिकाव्याजतः ॥ २०९.१ ॥
स्जौ स्जौ गो नन्दिनी ॥ २१०॥ सजसजगाः । यथा
वसुधाधिपत्यमिह देव नार्थये, ___ जिननाथ नापि पुरुहूतसंपदम् । वरदोऽसि चेन्मम तदा सदा मतिर्,
भवताद् भवद्गुणगणाभिनन्दिनी ॥ २१०.१ ॥ कनकप्रभा, जया, सुमङ्गलीति च केचिदाहुः । मनोवतीति भरतः ॥ २१०.१॥
न्जौ सौ गो मदललिता ॥ २११ ॥ नजनसगाः। यथा
कलितकलङ्कशितिसिचयसंपत् ,
करदलितेद्धतिमिरयमुनाम्बुः । प्रथयति गौरवपुरमृतरश्मिर, ___ मुर्शलधरस्य "समदललितानि ॥२११.१ ॥
स्जौ सौ गः कुटजम् ॥ २१२॥ सजससगाः । यथा
परमं प्रकर्षमधिरुह्य विध्यात्
किमिव प्रवासविषमस्थितिभाजाम् । कुरुते यतः प्रथमतोऽपि "घनतुः कुटजप्रसूनरजसा जगदन्धम् ॥ २१२.१ ॥
भ्रमर इत्यन्यः ॥ २१२.१ ॥ 1) घनतमसीति - निबिडान्धकारे । पक्षे धनस्य मेघस्य दुर्दिनम् । क्षणे इति - वर्षालक्षणकाले। ध्रुवमिति - शके। बतेति-निन्दायाम् । व्याजत इति - च्छलात् । 2) समदललितेति - विलासक्रीडितानि । 3) घनतुरिति- मेघागमः।
१अत्रेक्षणे N. २ स्युरिह रुचि N. ६६०.अन्यः dropped in B.
३ मम न तदा A.
४ मुसल• P. ५प्रथमतो घनकाल: ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org