________________
छन्दोऽनुशासनम् ।
नौ त्रौ गः क्षमा ॥ २००॥ ननतरगाः । पैरिति वर्तते । यथा
"अयि जड यतिबन्धो किमङ्गशौचैः, ___ क्वचिदपि सुकृतं स्यान्मुधासि मूढः। यदिह च परलोके च साधु तत्त्वं, __ शृणु कुरु हृदयस्थां क्षमामजस्रम् ॥ २००.१ ॥
मौ जौ गः श्रेयोमाला ॥ २०१॥ धैरिति वर्तते । यथा
"लक्ष्मीलीलागारं विनम्रपुरंदर-,
भ्राम्यद्धृङ्गश्रेणीकृतस्तवनध्वनि । नेत्रानन्दं ताम्राङ्गुलीदलबन्धुरं,
श्रेयोमालां दद्याजिनेन्द्रपदाम्बुजम् ॥ २०१.१ ॥
नौ तौ गः कुटिलगतिश्छैः ॥ २०२॥ छैरिति सप्तभिर्यतिः । यथा
"यदसरलतरभ्रर्विभुनालका,
कुटिलगतिरतिप्रौढवागवक्रिमा । तेदियमघटि भोः कौतुकात् कामिनी, नियतमनृजुना केनचिद् वेधसा ॥ २०२.१ ।।
नर्तकीत्यन्ये ॥ २०२.१॥ नौ नौ गः क्ष्मा ॥ २०३ ॥ ननमरगाः । छैरिति वर्तते । यथा
"त्वदरिमृगदृशामावासप्रदानाद्, __ भयमिव परमं राजन् धारयन्तः । प्रचलति भवतः सैन्ये दिग्जयार्थ,
प्रतिदिशमगमन् कम्पं क्ष्माभृतोऽमी ॥ २०३.१ ॥
___1) अयि जडेत्यत्र यतिबन्धो इति-साध्वाभासवचनः ब्रह्मबन्धुवत् । 2) लक्ष्मीलीलेल्यत्र नेत्रानन्दमिति-नेत्राणि आनन्दयति नेत्रानन्दम् । 3) यदसरलेत्यत्र विभुनालकेति - वक्रभ्रमरालका । कुटिलेति-वक्रा । • मनृजुनेति-वक्रेण विधिना। 4) त्वदरिमृगदृशामित्यत्र त्वद्वैरिवनिंतागृहप्रदानादेव त्वत्सैन्ये घसरति सति अमी क्ष्माभृतः पर्वताः कम्पं दधुरिति भावः ।
१गाः .२ मूट A.३ध्वनि: B. ४ गतिरपि.५नियतमघटि .. ६क्षमा छै: GH. ७ अगमत् N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org