________________
द्वितीयोऽध्यायः। लवणिमवारितरंगिणी किलैषा, हरति न साऽपि मुनेर्मनः सुवक्त्रा ॥ १९५.१ ॥ .
अचलेत्यन्ये ॥ १९५.१॥ भीगावङ्गरुचिः॥ १९६॥ भचतुष्टयं गुरुश्च । यथा
येन विधिप्रतिपक्षतयेव सदा, ___ऽकारि कृतार्थक एव दरिद्रजनः । कस्य मुदं न ददाति नृपो भरतः, ___ सोऽङ्गरुचिप्रतिषिद्धसहस्रकरः ॥ १९६.१ ॥
नौ नौ गः प्रहर्षिणी गैः॥ १९७ ॥ मनजरगाः । गैरिति त्रिभिर्यतिः । यथा
"उत्प्रेसत्रिदशधनुश्छलेन वर्षा-, ___ लक्ष्म्योद्यन्मणिरुचिचित्रतोरणस्रक । पश्चेषोर्भुवनजयोत्सवैकचिह्नम् , __ आबद्धा सपदि मनःप्रहर्षिणीयम् ॥ १९७.१ ॥
ज्भौ स्जौ गो रुचिरा धैः ॥ १९८ ॥ जभसजगाः। वैरिति चतुर्भिर्यतिः । यथा
"समुल्लसद्दशनमयूखचन्द्रिका-, ____तरङ्गिते तव वदनेन्दुमण्डले । सुलोचने कलयति लाञ्छनच्छविं,
घनाञ्जनद्रवरुचिरालकावली ॥ १९८.१ ॥
म्तौ यसौ गो मत्तमयूरम् ॥ १९९ ॥ मतयसगाः । धैरिति वर्तते । यथा
"प्रावृटलक्ष्म्या निश्चितमत्रावतरन्त्याः, _ संभूयाग्रे कल्पितकोलाहलमुच्चैः । जल्पन्तोऽमी हन्त निदाघापसरेति,
प्रातीहार्य मत्तमयूराः कलयन्ति ॥ १९९.१ ॥
1) उङ्खदित्यत्र चित्रेति-विविधवर्णा । उत्सवैकचिह्वेति-वान्ते ग्वक्र इति सूत्रेण गुरुत्वम् । 2) समुल्लसदित्यत्र मयूखचन्द्रिकेति- चन्द्रकान्तेर्नाम। 3) प्रावृटलक्ष्म्येत्यत्र संभूयेति - मिलित्वा ।
१ लक्ष्योछन् N.
२ मयूष• P...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org