________________
छन्दोऽनुशासनम् ।
सा मणिमाला चैः ॥ १९० ॥
सा पुष्प विचित्राचैः षद्भिर्यतिश्चेन्मणिमाला । यथा -
" सन्तोषधनानां का नाम समृद्धिश्, चारित्रसुधाप्तौ धिक्कामपिपासाम् । निर्बीजसमाधावास्तां सुरसौख्यं, जैनी यदि कण्ठे वाक् किं मणिमाला || १९०.१॥ स्यौ स्यौ केकिरेवम् ॥ १९९ ॥
सयसयाः । यथा -
" पथिक प्रयाहि त्वरयैव नो चेत्, पुरतः समुज्जृम्भिणि मेघकाले ।
भवतो द्विजिह्वस्य हरिष्यतेऽसून, समदध्वनत्केकिरवः प्रचण्डः ॥ १९१.१ ॥ निसौ ह्रीः ॥ १९२॥
निरिति नगणत्रयं सच । यथा -
" सितमहसि धवलयति धरां, सुभग कुरु यदिह समुचितम् ।
तव विशदगुणहृतहृदया, ह्रियमपि परिहरति सुतनुः ।। १९२.१ ।। सौ स्यौ कोलः ॥ १९३ ॥
जससयाः । यथा -
" चुलुक्यनृपते त्वयि बिभ्रति क्ष्मां विहाय धरणीधरणप्रयासम् ।
पयोधिपुलिने रमतां यथेच्छं स संप्रति चिराय पुराणकोलः । १९३.१ ॥ १२॥३६॥ अतिजगत्यां नतिगा उर्वशी ॥ १९४ ॥
नगणः तगणत्रयं गुरुश्च । यथा
Jain Education International
"अजन निर्योषितामस्तु वंशे सतां, मलिनिमानं स्वशीलेन यास्तन्वते । भगवतो वासुदेवात् प्रसूतापि हि,
त्रिदशवेश्यात्वमङ्गीचकारोर्वशी ॥। १९४.१ ॥ न्जौ नौ गः सुवक्त्रा ।। ९९५ ॥
नजजरगाः । यथा
"हृतहृदयः खलु यद्विलासलक्ष्म्या, रतिमपि पुष्पशरस्तृणाय मेने ।
1 ) संतोषधनेत्यत्र निर्बीजसमाधाविति - निरालम्बध्याने । 2 ) पथिकप्रि ( प्र ) येति - पुरतः इति हेत्वलंकारोऽत्र । द्विजिह्वस्येति - द्वितीया जिह्वा यस्यात्रकस्येत्यर्थः ( कलत्रस्येत्यर्थ: - Tippana in B ) । 3 ) सितमहसीत्यत्र हियमपीति - मित्रं प्राह । 4 ) चुलुक्येत्यत्र पुराणकोल आदिवराहः । 5 ) अजननिर्योषितामित्यत्र अनुत्पत्तिरेव भूयात् । उर्वशी हि वासुदेवस्य ऊरौ जातेति श्रुतिः । 6 ) हृतहृदय इत्यत्र किलेति संभावनायाम् ।
१ मणिमलो A. २ केकीरवं N. ३ हृदहृदया B.
For Personal & Private Use Only
www.jainelibrary.org