________________
छन्दोऽनुशासनम् । त्वत्सेनाभिः कृतरिपुधामप्लोषे, दृष्ट्वा व्योम्नि स्फुरदुरुधूमस्तोमम् । । ग्रीष्मेऽप्युत्काः सपदि मयूरा राजन् , शब्दायन्ते जलधरमालाभ्रान्त्या ॥ १७८.१ ।।
कान्तोत्पीडेत्यन्ये ॥ १७८.१॥ न्जौ भ्यौ नवमालिनी जैः॥१७९॥ नजभयाः। जैरित्यष्टभिर्यतिः । यथा"कलयति वैरिभूमिपतिलक्ष्मी, परिमलहोरिकीर्तिकुसुमौघम् । सपदि ददाति तुभ्यमनवा, नृप नवमालिनीयमसिलेखा ॥ १७९.१ ॥
... जो ज्रौ मालती ॥ १८०॥ . नजजराः । यथा"भ्रमर सखे व्रज यत्र सा प्रिया, कथय दशामिति मे तदप्रतः । अभिनवपुष्पितरम्यमालती,, परिमलमुल्लसितं पिबाथवा ॥ १८०.१ ॥
__ वरतनुरित्यन्ये ॥ १८०.१ ॥ नौ रौ प्रमुदितवदना ॥ १८१ ॥
यथा"स्खलितवचसि भर्तरि भृकुटिं, प्रियसखि घटयेत्यपि प्रेरिता । विदितरसविभ्रमा बालिका, प्रमुदितवदना भवत्युन्मुखी ।। १८१.१ ॥
चञ्चलाक्षीत्यन्ये । गौरीत्यपरे ॥ १८१.१ ॥
सा प्रभा छैः ॥ १८२॥ सा प्रमुदितवदना छैः सप्तभिर्यतिश्चेत् प्रभा नाम । यथाप्रचुरविभवता नवं यौवनं, विमललवणिमा समग्राः कलाः । सकलमपि सखे तदेतन्मुधा, यदि मृगनयना न हेमप्रभा ॥ १८२.१ ॥
जंज्यास्तामरसम् ॥ १८३ ॥ नजजयाः। यथा"सततविकाससमुद्धरशोभ, सकलकलङ्ककलापरिमुक्तम् । तव वदनं मदिराक्षि किमेतद् , भवति न तामरसं न च चन्द्रः ॥ १८३.१ ॥
कमलविलासिनीत्यन्ये ॥ १८३.१ ॥
. 1) कलयति वैरीत्यत्र अङ्गीकरोति । अन्या मालिनी परेषां अर्थ गृह्णाति तत एभ्य एव कुसुमानि दत्ते । इयं मालिनी शत्रूणां लक्ष्मी लाति तुभ्यं चारुकीर्तिकुसुमौघं वितरति इति नवत्वमस्याः। 2) भ्रमरसख इत्यत्र दशामिति - दशामवस्थाम् । पिबाथवेति-तवापि मालतीरसं पिबतोऽन्तरायो भविष्यतीति पिब । 3) स्खलितवचसि इत्यत्र अन्यस्त्रीनामोच्चारणात् गोत्रस्खलितेऽपि कृते प्रियेण, अकुपितत्वेन उन्मुखी । 4) सततविकासेत्यत्र तामरसं सततं विकासि चन्द्रश्च कलङ्कपरिमुक्तो न भवति ।
१ प्युक्ताः N. २ हारी कीर्ति• N. ३ अविहित B. ४ अपरः A. ५ नजज्याः P. ६ विकाश AP.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org