________________
द्वितीयोऽध्यायः। "आदिस्रष्टा यः सर्वेषां सन्मार्गाणां, प्रत्यादेष्टा यः पापानां त्रैलोक्येऽस्मिन् । तत्त्वज्ञानात् संसाराब्धेः प्राप्तः पारं, दिश्याद् देवः श्रीनाभेयः कल्याणं सः॥१७३.१॥
काश्चनमिदमिति कश्चित् ॥ १७३.१ ॥ नाद् भज्राः प्रियंवदा ॥ १७४ ॥ नगणात् परे भजराः । यथा"प्रणयतत्परमिमं सखि प्रियं, मधुरमालप मयैव शिक्षिता । विधुरिता समदकोकिलारवैर, यदि भविष्यसि मधौ प्रियंवदा ॥ १७४.१ ॥
मत्तकोकिलमित्यन्ये ॥ १७४.१ ॥ ताल्ललिता ॥ १७॥ तगणात् परे भजराश्चेत् तदा ललिता । यथा"ग्रामेऽत्र पाप कलहंसतां दधद्, धत्से त्रपां नहि किमन्ध भाव्यताम् । रम्यं वपुर्न मधुरं न ते रुतं, रे काकपाक ललिता न वा गतिः ॥ १७५.१ ॥
स्जौ सौ प्रमिताक्षरा ॥ १७६ ॥ सजौ सद्वयं च । यथाबहुभिः किमाललपितैः कुधियां, सरसाभिधेयघटनारहितैः । "रसभावभावितधियां हि वरं, प्रमिताक्षराऽपि रचनाऽर्थवती ॥ १७६.१ ॥
चित्रेयम् ॥ १७६.१ ॥ मौ यौ वैश्वदेवी डैः॥ १७७॥ डैरिति पञ्चभिर्यतिः । यथा"जिष्णुर्वित्तेशो धर्मराजः प्रचेताः, ईशः श्रीनाथस्तेजसां धाम 'चेति ॥ यत् त्वं प्रख्यातः श्रीचुलुक्यक्षितीश, ब्रूमस्तेनेयं वैश्वदेवी तनुस्ते ॥ १७७.१ ॥
चन्द्रकान्तेत्यन्ये ॥ १७७.१ ॥ म्भौ स्मौ जलधरमाला घैः॥ १७८ ॥ मभसमाः । चैरिति चतुर्भिर्यतिः । यथा
1) आदिस्रष्टेत्यत्र प्रत्यादेष्टेति-निराकर्ता। 2) प्रणयतत्परमित्यत्र शिक्षितेति - आनीय पादे पातिते मालपेत्यादि कथिते सति । सा तां किं मां शिक्षयसि । उपालम्भे इदं पदं योज्यम्। 3) ग्रामेऽत्रेत्यत्र पापेति-हे पापिन् । त्रपामिति - लज्जाम् । भाव्यतामिति - पालोच्यताम् । काकपाक वायसडिम्भ । वायसडिम्भेऽत्राप्यन्योक्तिः । 4) रसभावभावितेत्यत्र प्रमिताक्षरेति -सरसार्थरचनासहिता स्तोकाक्षराऽपि । 5) जिष्णुर्वित्तेश इत्यत्र जयनशीलो जिष्णुः, पक्षे इन्द्रः । वित्तस्य ईशः, पक्षे धनदः । चतुर्विधस्य धर्मस्य राजा, पक्षे यमः। प्रकृष्टं चेतो यस्य सः, पझे वरुणः। ईशः स्वामी, पक्षे शंभुः। श्रीणां नाथः, पक्षे नारायणः । तेजसां गृहं, पक्षे सूर्यः । इति विशेषणैस्त्वं ख्यातोसि, यतस्तत एवं । वैश्वदेवीति-विश्वदेवानामियं वैश्वदेवी।
... १ मध्ये ०. २ परतनराश्चेत् A. ३ किमालि लपितैः N; [आलं-बहु]. ४ प्रवेत्ता P. ५ वेत्ति .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org