________________
६६
भोजचरित्रे कुमारी भृभुजा' साध क्रीडति स्म दिवानिशम् । तत्रोत्पन्ने रसे कापि स्वभाज्यमपि विस्मृतम् ।।५१३॥ लुब्धं ज्ञात्वा नृपं तत्र' कुमारस्तु प्रजापति । तवाश्वेपि हि ढाल्यन्ते पाशका भूपते ! मया ५१४॥ नथास्तु भभुजाप्युक्तः कुमारेण जितस्ततः । प्रेषयामास "भपाश्वान् स्वस्थाने पुनरप्यवक् ॥५१५॥ शरीराभरणं सर्व स्थाप्यतां देव ! सांप्रतम् । तथा कृते च भूपेन कुमारेणापि तजितम्" ।।५१६|| स्थाने स्वे तत् प्रपयित्वा" कुमारोवक् पुनस्ततः । छत्रचामरकादीनि स्थाप्यन्तामधुना' तब ॥५१७|| राज्ञा नान्यपि मुक्तानि कुमारेण जितानि च । स्वस्थाने प्रषितान्येवं शयनाय समुत्थिनः ॥५१८॥ भृपावाद्गविणी जाता कुमारस्य सुरक्षिका तेन तादृशभूषादि स्वर्णकारैम्तु कारितम् १५१६॥ वस्तु नादृशमेवाभूछत्रचामरकाद्यपि । एवं कृत्वा निजं कार्य कुमारेणापि चिन्तितम् ॥५२०॥ सर्व भूपस्य यद्वस्तु दीयते तहिं सुन्दरम् । दवाह कौतुकेनेदं गृहीतं क्रीडता मया ॥५२१॥ एवं दृष्ट्वा सभा सर्वा हृदये च" चमत्कृता । सत्यसंगरको नाम सार्थकं कृतवानिजम्" ।।५२२॥ एवं च प्रत्यहं क्रीडन्नेकदा सत्यसंगरः । कथयामास भूपस्य "क्रीडयतेद्य "स्वभार्यया ।।५२३॥
1.31. Hund नपतेः। 2.1, 182 111 IN ले च । 3. B1, 1} and उत्पद्यते रसः कोपि माजपि हि विस्मति:[13 मम् || ... 33 ind B जातं यदा भूपं । 5.82 नं । 511, 2112 113 वयाने अंपयत्य। 7.121, 13:1udBI पुनर्वदति भूपनिम्। 8. B. Parl 10 मरोरादपणाः गर्व स्याप्यन्ते 1. 111 111132 ते जिताः । 10. 131, Rand B प्रेपयिन्वा निज म्यान । 11. 181, 18 Rd 1 स्थापलयाना । 12. B. Beault तुङ्गमा। 13. B1,Bin B3 तादृशा भूषणाः सर्वे स्वर्ण कारैः सुकारिताः । 11. BI, Bund: गृदोन कौनुकने कोदि परीक्षण। 15. Bi, B. And Bन । 16. BL BE LB नमो। 17. क्रीई। 18. 111, 13 ul IRS स्वम्ब।