________________
चतुर्थ प्रस्ताव स्वभार्या दीयते तुभ्यं मयका यदि हार्यते । यदि त्वया हार्यते स्त्री देया मम दिनाष्टकम् ।।५२४।। का चिद्दासी प्रदास्यामि चिन्तितं हृदि भभुजा'। क्रीडति स्म समं तेन विमुश्यैवं नरेश्वरः ॥५२।।। जितः स भूभुना सद्यो जातः कोलाहलः क्षणात् । कृत्रिमं च विलक्षवं प्राप्तोसौ सत्यसंगरः ॥५२६।। ऋतुकाले कियत्स्वेषा दिवसेषु गता स्वयम् । भूपपार्वे सशृङ्गारा स्त्रीवेषा दिव्यगन्धभृत्' ।।५२७|| करागरुकस्तूरीधूपधूम्रण वासिता । सताम्बूला समायाता दिव्यरूपं दघत्यसो ॥२८॥ तथा चातुर्यतस्तिष्ठेद्यथा भूपो न लक्षते" । प्रहरत्रितयं तस्थौ मपतेरन्तिके तु सा ॥५२६।। अपकीर्ति निजा श्रुत्वापवादाद्रीतमानसः । भूपतिः प्रेषयामास पश्चात्तां सदने निजे" ॥५३०॥ तयास्ति' प्रत्ययार्थ च गृहीता भूपमुद्रिका । समायाता निजे स्थाने चतुर्थप्रहरे निशः ॥५३१॥ कार्यसिद्धिः कृता सम्यग् भूपस्योक्तानुसारतः। धारायामेत्य" वृत्तान्तः कथितो मातुरप्रतः ॥५३२।। मुदिताः स्वजनाः स पितृभ्रातमुखास्तदा" । सुखितागमयत्कालं कियन्त्यपि दिनानि सा ॥५३३|| मोजभूपः समायातो जित्वा सीमालभूपतीन् । राज्यं सम्यक् पालयति" कोपि नोपप्लवाप्तिकत् ॥५३४||
1. Blind R' भूपेन चिन्तित चित्ते दास्यामः कां च दालिकाम् । ५. B. Band B एवं विश्य भूनाम: कोडप(ड)ते तत्सम तदा । 3. BE, IB and B3 जिलो भूपतिना। 4. BI, IRe and B I 5. 131, Band B36. BI, BP and B अन्तरेण ऋतुस्नानान कियत्यपि दिनगता । 7. BT, B and U3 सुगन्धद्रव्यलेपित।। 8.131,BP and B. भूस्वा स्त्रीरूपधारिणी । 9. Bl, B- and a तथा तिष्ठति चातुयें यया भूपो न लपति । 10. Bl BP and B स्थिता व दिवस [ Band 13 प्रहर ] श्रोणि लोकोक्ति पत्तिश्रुता। 11. BI, B and B आत्मनो लधुर्ता ज्ञात्वा प्रेषिता मा निजे गृहे। 12. 13I and 13विक्षपा। 13, Bl and B2 वा। 1. BI and B% काम ; 133 कार्यसिद्धिः कृता सम्पक यथा भूपेन भाषिता । 15. Bl and B. यथा भूपेन भाषितम् [B ता] | 16. B1, 13% and Us धारामागत्य 1 17. BI, BB und B पितपरिजनादयः । 18, B1, 13 and B3 3 | 14. BIB and B पालयते सम्यक् ।