________________
चतुर्थः प्रस्तावः एतद्वचनमाख्याय भूपोप्यागा'भिजे गृहे । मातापित्रादिकान दृष्ट्वा कन्या दीनान्बदत्यपि ॥५०१|| 'चिन्ता का भवडिभी र नबुद्धिकौशलम् । कियद्भिर्वासरते मया पूर्या मनोरथाः ।।५०२|| इति शान्तबचः प्रोच्य स्थापितः स्वपरिच्छदः । कियत्स्वहस्सु भूपोपि ससैन्यो निर्गतः पुरात् ॥५०३॥ सीमालाः सन्ति भूपाला ये केपि च महाबलाः । भोजभूपप्रतापेन जाताः सर्वे निरर्थकाः ॥५०४॥ ज्ञात्वा भूपस्य वृत्तान्तं सत्यवत्या "विचिन्तितम् । सूत्रधाराय विज्ञाप्य सामग्री प्रगुणीकृता ॥५०॥ नरवेषं च जग्राह कियत्सख्यन्विता तदा । वैदेशिकाः स्वर्णकाराः सज्जिताः माहेतवे ॥५०६॥ सुवेपाः सद्गुणाः श्रेष्ठाः सेवकाम्तेपि सत्कृताः । सालङ्कराः सुशोभाळ्यास्तुरगस्तुरगी य(त ?)या' ||५०७|| एवं समग्रसामग्रीयुता पुंवेषधारिणी । सत्यवती दिनः कैश्चित् प्राप्ता सैन्येस्य तत्क्षणात् ॥५०८|| स्थिता प्रदेशेष्येका भूपस्य मिलने गता । तत्रापि लब्धसत्कारोपविष्टास्थानमण्डपे ॥५०६।। प्रधानैः सेवकः पृष्टः कोसौ हि प्रवराकृनिः । वैदेशी सेवनायातो नाम्नासौ सत्यसंगरः ॥५१०॥ कुमारेण समं प्रीतिः मंजाता तस्य भृपतेः । निर्वाहाय ददौ द्रव्यं न ललौ सत्यसंगरः ।।५११॥ पुरग्राम मे कार्य न हि द्रव्यैः प्रयोजनम् । द्यूतक्रीडार्थमायातो मोजभृप ! नबान्तिके ।।१२।।
1. B1. 13" and [३९ भूगम्चागा।. , 132 anl 3 *: स्माभिः( रेष) पुरयामि मनीरपान । : 31 und 32 पापि । + plaind P नतः। 5. BL, Bu India 'यया यता।6.31 and B थानवे बरे। 7.3ommits thie verse |