________________
મ
भोजवरित्रे
high भूवादिष्टं देयमन्नं मदाज्ञया । पित्राज्ञया कोष्ठकेपि सत्यवत्यागता पुनः || ४८६ ॥ माकरं समादाय यावन्मापति कोष्ठिकः । आदिष्टं कन्यया तावन्मा पितुं त्वं न जानसे ||४६० ॥ कोष्ठिकोवग्यथा पूर्वकर्माप्यते मया । माप्यते तु तथा रीत्या त्वमन्यद्वेत्सि तद्वद् ||४६१॥ कन्योये कुरु मद्वाक्यं मापे पूर्व शिखां कुरु । पश्चात्पूरय मापं त्वं देह्यन्नं विधिनामुना ||४६२ ॥
किमज्ञानासि बाले त्वं कोष्ठकेनापि भाषितम् । जातः परस्परं वादो गतं भूपस्य संनिधौ ॥ ४६३ ॥
उभयोरपि वृत्तान्तं श्रुत्वा भूपेन भाषितम् ।
कथं बाल ! शिखा पूर्व श्रियदास्ति कौतुकम् ||४६४||
कपिशपरि दुर्ग कुर्वे तत् किं न कौतुकम् । वक्रोक्तिवचने राजा दृष्टदुष्टात्मकोजन || ४६५ ||
श्री पिडा (दु १)ष्टकन्यायाद् (१) भूपोप्येवं जगाद सः । पूर्वं मया विचायं ततो बुद्धः परीक्षणम् ||४६६ ॥
एवं विमृश्य भूपालः " सूत्रधारगृहे गतः ।
after सा शुमेह' सत्यवती विवाहिता ॥ ४६७॥ करमोचनके तेन दत्तास्तेस्वा: (श्वाः) सभूषणाः" | गृहीत्वा तद्ग्रहात्सर्वं पुनरेवं जजल्प रा ||४६८ ||
भूयतां मद्वचो वाले ! यदामि तवाग्रतः । माता पिता तव भ्राता शृणोत्वन्यः परिच्छदः * ॥४६६॥
मत्सुश्री मद्गृहादश्वो ममात्रं महिभूषणम् । यदा संपद्यते तुभ्यमागन्तव्यं तदा गृहे || ५००॥
1 BJ 132 and B दीयतं । 2. पिताशया । 8. 131 and 138 पूर्ण भाप
1
oversight | 5 134, Bannd
1
10. B4
Band | सत्यसन्धानता तत्रागारे 4 B2 onits this hall probably by 6 Band B भूनाथः। 7 BI शुभे l] 133 प्रति 1
1
8 बुद्धि 8. H1, url 133 दत्तावान वस्त्रभूषणान् । ॥ Be and B चान्यः परिजनस्तव ।
1
I
1
!
!
T
1