________________
चतुर्थः प्रस्तावः सूत्रधारसुता प्रोपे शिक्षितोय तवन्ति । सकोपः प्राह भूपालो मत्पाच्छिक्षितः कथम् ॥४७७|| साप्याहास्थानशालायां' टंक्युत्कीर्णाक्षरावली । वाच्यतां यच्चटिकाया न्यायमार्गः कृतस्त्वपा ॥४७८|| गजदन्तावलिन्यायादग्रतः स्यान्महद्वचः । प्रदापयतु चास्माकं किशारान् मत्तुरंगजान् ॥४७६।। सामन्ता मन्त्रिमिः सार्थ ज्ञात्वाभिप्रायमीशितुः । स्वं स्वं किशोरकं तस्मै ददुः मूत्रभृते क्षणात् ॥४८॥ विस्मिता च सभा सर्वा गृहीताश्च किशोरकाः । सूत्रधारः समायातः सत्यवत्यान्वितो' गृहे ॥४८॥ दुष्टचित्तेन भूपेनाहूतः सूत्रभृदप्यथो । सत्कृत्य बहुधा पूर्व' कथयामास तं प्रति ॥४८२।। कुरु दुर्गपुरोमध्याः कथयामि यथाविधि । कपिशीपिरिष्टात्तु कुरु दुर्ग' "ममाज्ञया ॥४८३।। नो चेत्सव विरुद्ध स्याज्ज्ञात्वा कुरु यथोचितम् । विलक्षः सूत्रधारस्तु श्रुत्वैवं च गतो गृहे ॥४८४|| सचिन्तं पितरं ज्ञात्वा' सत्यवत्यपि पच्छति । यथोक्तं भूपतेर्वाक्यं कथितं तत्सुताग्रतः ।।४८५॥ किमेतद्वचनं तात ! स्थीयतां कुरु भोजनम् । हृष्टस्तेनैव वाक्येन कृताचारः स भुक्तवान् ॥४८६॥ सुतोशिक्षामुपादाय गतो भूपस्य संनिधौ । शिल्पी व्यजिज्ञपद्धृपं श्रूयतां महवः प्रभो ॥४८७।। कियदन्नं भोजनाय" यदि दापति क्षितीद' । तदा निश्चिन्ततामेत्या(त्य)' पुर्या दुर्ग करीम्यहम् ||४||
I. BI, Baad 19 गाप्यूचे स्थान । 2. 131, If anuty गृहीत्वा च किशोरकान् । 3. B1, Banrl Poया वती। 1.8 गृहम् । 5, 51, 13 | B f दुगं नमशानं । B.TER सम्म । 7. 111, 13" HTINE चिन्तान पितुन्धि।। II, HA1 हषितस्तंन ।
. , I II चारा । 140 II, IBif; भोजनाय विहान। 11, II, B- and 33 °नप। 12. 11',
I d 138 निश्चिन्नको भूत्वा ।