________________
भोजचार गृहे यत्कथ्यते कार्य नवचस्तु न' लुप्यते । पितुरिष्टा मुखे मिष्टा दुष्टा दृष्टजनेपि सा ॥४६५।। सत्यवत्यादि चैकस्मिन कथिनं पितुरग्रतः । गृह्यतां पहुमूल्येन सुजात्योश्वोनिसुन्दरः ॥४६६॥ सुतावचनमात्रेण गृहीतो घोटकोद्भुतः । विख्यातो नगरीमध्ये सद्गुणात् "तस्पराक्रमात् ॥४६७॥ विद्यन्ते यस्य कस्यापि घोटिकाः मदनस्थिताः । ताः सगर्भा पभूखुश्च भूत्रधारस्प घोटकात् ॥४६॥ पूणे गर्भ प्रसूतास्ते जात्याश्वाः सुमनोहराः । शिवातः सूत्रभृत्युच्या निजाश्वान पृच्छति स्म शम् ॥४६६।। तेप्यूचुस्त्वत्प्रसादेन किशोराः सन्ति नीरुजः । श्रावयन्यपि लोकेभ्यः कतिचिद्वासरा गताः' ।।४७०॥ एकदा तेन धूर्तेन सूत्रधारेण तैः समम् । समारब्धो झगटक: समय॑न्तां मदश्यकाः ।।४७१॥ अश्वाधिपा चदन्त्येवं किं वयं नाथवर्जिताः । किंवा भूपस्त्यमेवास्यस्माभियंत्कलहायसे || ४७२ ।। सूत्रधारस्ततः प्रोचे स्थिरीभाब्य किमाकुलाः । पश्यतस्त्वद्विभोर गृ(अ)हीष्यामि तुरङ्गमान् ॥ ४७३ ॥ कलहो दारुणो जातो लोकेषु न निवर्तते । गतास्ते भूपतेरग्रे पूत्कर्तुं घोटकाधिपाः ॥ ४७४ ॥ भूपेनाकर्ण्य वृत्तान्तः(न्त) समाहृतः स मूत्रवित् । सत्यवती'सुतायुक्तः समायातो नृपान्तिके ॥ ४७५ ॥ परम्परं समालाप्य ज्ञातवृत्तः स भूपतिः । सूत्रधारं पृच्छति स्म' विवादायं क शिक्षितः ॥ १७६ ॥
1. BI, B3 and 8 नवः कन। . 133 | I दिन । B.P1 and poणास्त ;' ।।। णात्स | 4, 13,BAI I3 रान गवान् ! . [: काग च समाग्नं । 6. ITI, B: audB पक्षमता तब भुपेन । 7. I, B al 1: न्या। ५. 31, 13 ind [ छते सूत्रधारस्य ।