________________
चतुर्थः प्रस्तावः अन्यदास्थानसंस्थस्य भूपस्या समागतौ । चटिका चटकश्चैकः कलहन्तौ परस्परम्' ||४५३|| मनुष्यभाषया ने चटको भूपतेः पुरः। स्वामिन्नेषास्ति भार्या मे अपत्ये च तवाग्रतः ॥ ४५४ ।। मया कलहतेप्येषा बराकी प्रतिवासरम् । स्फे (स्फो)टपाम्मद्विरोधं त्वं' कुरु स्वामिन् ! पृथक् पृथक् ॥४५॥ गृहलक्ष्मीरपत्ये च न्यायमार्ग यदा मम । समायाति तदा देयं न वेदस्याः प्रदीयताम् ॥४५६॥ भूपोवग न्याय एवायमपत्यानि पितुः किल । चटिकोचे कथं गजनीदृशं भापितं वचः ॥४५७|| ये च मात्रा धृता गर्म सोढा यत्प्रसवव्यथा । यया च पालिता बालाः सा भूपेनान्यथा कृता ॥४५॥ राजोघे क्षेत्रदृष्टान्तं चेत्रे वपति कर्प(प)कः । निष्पन्ने सोपि गृह्णाति न हि क्षेत्रस्य किंचन ॥४५॥ चटिकोचे यदाप्येवं प्रमाणं भूपतेर्वचः । टंक्युत्कीर्णाक्षरैः शालायां न्यायोयं विलिख्यताम् ॥४६०॥ चटिकोक्तं कृतं राजा भूपोक्तं च तया कृतम् । गता सापत्यदुःखेन तीर्थे कुत्रापि कामिक ॥४६|| धारायां भोजभूपाने जातिस्मृतियुता मुता। भवेयमुत्तमे वंशे झपां संचिन्त्य सा ददौ ।।४६२।। धारायां सूत्रधारम्य सोमदत्तस्य मन्दिरे । पश्चोचग्रहसंभूना सुता मत्यवतीत्यभूत् ।४६३।। लाल्यमाना प्रयत्नेन वधे सा दिने दिने । जानिस्मृतिगुणोपेता जाता द्वादशवार्षिकी ।।४६४॥
BI II and B समागनौ। . HP and 13 ते। .BI. Band E षा कलतेस्मागु । 4. 131, Bani B विरोध फैिटयास्मासु। 5. B1_tummits this verse And the first all of the hiltoning | | B
ध्य तं । 7. Band । भूपे । 8. HTTPard [33 वनानि मा !