________________
भोजसरित्र शुकोवा पराश्यग्रे फलं प्राप्तं कदाग्रहान् । यथा कृतं तथा प्राप्तं न दोषो भूपतेरियम् ॥४४०|| उपहास्यं विधायेत्थं शुकोभून्मुदितान्तरः । राजापि नूतनस्नेहा क्रीडतेन्तःपुरे स्त्रिया' ।।४४१।। चन्द्रसेनस्य कन्यास्ति नाम्ना मदनमञ्जरी। परमं यौवनं प्राप्ता वस्योग्या महागुणा ॥४४२॥ एकदा कन्यका दृष्ट्वा शुकं नियंञ्जनस्थितम् । पप्रच्छ हृद्गतां चिन्तां न शृणोति यथा परः ॥४४३|| शुकराज ! त्वया प्रायो भूमीमण्डलमध्यतः । राजानो वहवो दृष्टाः सद्गुणाश्च कृपापराः ।।४४४|| परं पृच्छामि ते पाश्र्वाच्छिष्या देया प्रियङ्करी । अहं प्रौढ वयः प्राप्ता कं भूपं बरयाम्यहाँ ॥४४५।। शुकोवग यद्यहं पृष्टस्तदा त्वं मद्वचः कुरु । गुणानामेकमावासं वर त्वं भोजभूपतिम् ॥४४६।। वर्णने भोजभूपस्य देवाचार्योपि न समः । तव योग्यो वरः सोस्ति रोचते वाथ तत्कुरु ॥४४७॥ युग्मम् कन्योचे कीर ! सत्योक्तिः परमस्त्यत्र कारणम् । श्रूयते बहुभायोंसो मां स्मरिष्यति वा न वा ॥४४८|| कीरोवग्भोजभूपस्य कियत्यः सन्ति बलमाः । चतुःषष्टिसहस्रस्त्रीमा चक्री निशम्यते ॥४४६।। गुणैः प्रधानताप्यस्ति रूपेण न हि किंचन | मोजस्य पट्टमहिषी सूत्रधारसुना यथा ॥४५०|| कुमायुंचे कथं काम्ति" मूत्रधारस्य कन्यका । कथं विवाहिता राज्ञा सा कथा कम्यतां शुक ! ||४५१॥ कीरः प्राह शृणु त्वं भो ! थारायां भोजभूपतिः ।
मुखेन राज्यं कुरुतेमरावत्यां यथा हरिः ।।४५२॥ 1.2 Be and 3 पुरस्थितः । .. I3 [111 परम योषने । ३. 131, I32 and B3 ते शिक्षा दातम्या (व्यां) हितकारिणीम् । 1. 15I, Pund । 5. , Band Bहम । 6. BI, R: and B3 कामो। 7, BI R- 'धारक । ४. HI, B and Rs भूपे ।