________________
यतुर्थः प्रस्ताबः शोभने दिवसे प्राप्त विवाहं च सविस्तरम् । कारयामास भुनाथः सुतायास्तद्वरस्य च ॥४२८|| करमोचनके दत्ता गजाश्या वस्त्रभूपण | चन्द्रावतीशे कन्याया' जातः स्नेहः परम्परम् ॥५२६।। कियन्त्यहान्यपि स्थित्वा ह्यग्रसेनगृहे नृपः । जातौ प्रीतिपरौ तौ द्वावत्यन्तं भूपती तदा ॥४३०॥ मुत्क(क्त्वा)लाप्य ततः स्थानाच्चलितश्चन्द्रभूपतिः । पुष्पावत्याः पिता माता शिक्षा दसः शुभावहाम् ।।४३१॥ भक्ता श्वशुरश्चश्रृणां सयरनीनिन्दनं त्यज ।
पतिप्रेमपरा वत्से ! त्वं निष्ठ' सहचारिणी ॥४३२।। यथा--जंपिज्जइपियं विणयं करिज्ज वज्जिज्ज पुत्रि ! परनिंदं ।
विसणे विहु मा मुंचसु देहच्छाय व्य नियनाहं ॥४३३॥ मिलित्वा पुत्रिजामात्रोदखा शिक्षामपि प्रियाम् । सपरिच्छदोग्रसेनो व्याघुट्य सदनं ययौ ॥४३४॥ चन्द्रसेनस्ततो राजा पुष्पावत्यान्वितः स्त्रिया । शुकेन सह ते मार्ग गोठ्या स स्मातिवाहति ॥४३|| अविलम्बप्रयाणेन प्राप्ता चन्द्रावती पुरी । मन्त्रिभिनिर्मितोत्साहः प्रविष्टो नृपतिः पुरे ॥४३६।। अन्तःपुरे गतो राजा सर्वोप्यन्तःपुरीजनः । पट्टराझी विनागत्यानमन्नृपपदद्वयम् ॥४३७।। सर्वासां च सपत्नीनां पुष्पावत्य मिलत्प्रिया। ताभिर्युता बस्तत्र गता यत्र शशिप्रभा ॥४३८|| धनेन' विनयेनाथ पुष्पावत्या शशिप्रमा। समुत्थाप्य" समानीता प्रतिमा भूपपादयोः ।।४३६।।
IR, Balgn कम्यानन्द्रवाशाग्यां। 2. IBT, IR and B 'चन्नसेनकः। 1. 31, 13 and ! छायेव । 4. B लक्तं च iasleind of यथा। . BI,BP and B. पस्य भूपपादयुगं नमन् । . 13: 'बाग। 7.131 12 131_B पर (म) । B. Bi, Hand B"नापि । H. IBSBianct 138
रर