________________
भोजरिये 'प्रकृष्टविनयेनापि सुधामधुरया गिरा । चन्द्रसेननृपस्याय उग्रसेनो व्यजिज्ञपत् ॥४१८।। धन्योहं मत्पुरं धन्यं धन्या राज्यरमा मम । धन्या वेला घटी धन्या यज्जातं तव दर्शनम् ॥४१६॥ पवित्रय पुरं नस्त्वं पवित्रय पुरीजनम् । प्रसादं कुरु मे भूप ! पवित्रय गृई मम ॥४२०॥ विनयावजितो भूपश्चन्द्रावत्या नरेश्वरः । शुकपञ्जरमादाय चचालापपरिच्छदः ।।४२१|| महतो विनयाद् भूपो नगरेपि प्रवेशितः । मर्दनोद्वर्तनस्था(स्ना नमोजनाद्यैश्च सत्कृतः ।।४२२॥ ताम्बूलास्वादनं कृत्वा वामशायी क्षणं बभूव । प्रसुप्य चोस्थित ज्ञात्वोग्रसेनः समुपागतः ।।४२३॥" विनयादग्रतो भूपोम्येत्य विज्ञपयत्यदः । सुहृदप्यागतो गेहे प्राप्यते भाम्ययोगतः ॥४२४|| तव पार्श्वे गजावादि स्वर्णादिमणिमौक्तिकम् । वर्तते त्वद्गृहे भूरि भवतः किं ददाम्यहम् ॥४२शा परमस्मद्गृहे बस्ति कन्यारत्नं मनोरमम् । पुष्फा(प्पा)वतीति नाम्ना या मम तो त्वं' विवाहय ॥४२६॥ चन्द्रसेननृपस्तावदुप्रसेनाय भाषते । स्वया दत्ता मया प्राथा" दानं किं स्यादतः परम् ।।४२७॥
1. BHBe gnd B परमे (म) 1 2. Bt and B oर्णनं तव । 3. BI, B- and Bs मित् में गहम। 4. B1 and 2 "वल्या। 5. BI, Be and t३२ मणेभूटामशायक: [B ] | C. 31,Band B प्रसृप्तादुस्थितं । 7. Ba acids the following after this veres :
मुक्त्वोगविंशतः स्वादु कमत्रानशामिनः । आयुमिकटिस्थस्य मृत्यु(वति पावति ।। वामपायी द्विभोजी च षषद्विपुरोधके ।
सकृन्मथुनसेवेव जीवेदर्षशतं नरः ॥ ४. B1, B and B3 भूत्वा विज्ञापयति भूपतिम् । 9. Band B मम आतं; B मया दतं । 10. B1, B2 und B गृहीता मे ।