________________
__ चतुर्थः प्रस्तावः बारुणाख्यपुरासन' वनं पुष्फा(पा)वतंसकम् | तत्र सेचनको नाम पेटकेन समं स्थितः ॥१६॥ अतः प्रभातवेलायां रूपचन्द्रो नरेश्वरः। अनेकमन्त्रिसामन्तपूरितास्थानसंस्थितः ||१६२॥ वामदक्षिणतस्तस्थुः सुस्वराः सरसा बुधाः । अग्रे गीताङ्गनादज्ञा मन्येसौ वासवोपमः ॥१६॥ अतः सेचनका प्यश्वारूढः खाभिः समन्वितः | संना शस्त्रपाणिस्थः समां गत्वा' नमन्नृपम् ।।१६४॥ देव ! ते सत्यशीलाधा विदिता विश्वमण्डले | तच्छ्रुत्वा त्वत्समीपेहं श्यागतः शणु कारणम् ॥१६५|| विग्रह देवदैत्यानां जायमाने रणागणे" । मया भूभामिनीनाथ ! गम्यते हि त्वदाज्ञया ।।१६६।। यदि मे देहि वाचं त्वं तदा मे गमनं भवेत् । यस्य तस्यान्तिके पुंसो वाचं कोपि न याचते ।।१६७। ततो नृपो रूपचन्द्र उवाचेदं नरं प्रति । बाचा दत्ता मया तुभ्यं कथयस्व यथोचितम् ॥१६॥ नरोवोचदियं भाया रक्षणीया प्रयत्नतः । यस्य कस्यान्तिके न स्त्रीरत्नं केनापि धार्यते ॥१६॥ पुनर्विज्ञापयाम्येवं संग्रामे गम्यते मया । कुर्वतः समरं दैत्यर्यदा पतति मे वपुः ॥२००॥ प्रियाया दर्शनीयं तत् करोत्वेपा यथोचितम् । शिक्षां दत्त्वा नमन् भूपं हयेनोत्पत्य खं ययौ ॥२०१॥ पश्यमाना सभा सवा गतो दृष्टेरगोचरम् । सभ्याः सर्वे प्रशंसन्ति तं नरं कौतुकार्द्धनम् ।।२०२।। कियत्यपि गता वेला कर खेटकसंयुतम् ।
आकाशात्पतितं दृष्टं सभा सर्वां चमत्कृता ॥२०३॥ 1. I बारुणोनगरामनं । .", I HI !! संचानकादेशद। 3. BE, B2 and Ba स्त्रियान्वितः । 4. H नत्या। .And बन्। 6. B1, B and B तत्र धोरं रणारुणम्। 7. B.E d B रूपेन्दुभूपश्च (झ)वा। 8. [31, 13 and B" दैत्यानां युद्धमानोई यदा।