________________
६८
भोजचरित्रे
सिवानी चिन्तयत्यन्तर्गत भर्ता स कातरः । आत्मजेनापि न स्नेहः प्रियया तस्य किं भवेत् ॥ १७८|| धिग् धिग् निःस्नेहमर्त्यानां मुखे दृष्टेपि पालकम् । सिवानी चिन्तयत्येवं दग्धा दावानलेन सा ||१७६ ॥
निदानानुमोदन पूरा यत्पुण्यमर्जितम् ।
तत्पुण्यान्मानुषं जन्म' संजाता त्वद्गृहे सुता ॥ १८० ॥ तस्मात्कारणतस्तात" ! पुरुषद्वेषिणी ह्यहम् । न रोचते हि मे मर्त्यमुखस्थालोकनं कचित् ||१८१ ॥ एवं पुत्रीकथां श्रुत्वा राजकार्ये गतो नृपः । अहं च तन्मुखाच्छ्रुत्वा समायाता ' निजे गृहे ॥ १८२ ॥ चरैर्विकमभूपस्य मालिन्या सुखतः श्रुतम् । सिचान्याः पूर्ववृत्तान्तं ज्ञात्वागत्योक्तमीशितुः ॥ १८३॥ विज्ञाय कन्यकावृसं विक्रमो वीर उत्तमः । उपायांश्चिन्तयामास पाणिग्रहणवाञ्छ्या ॥ १८४॥ गौडिका वंशसंजाता वागलक्रीडनादिकाः" । गोडदेशात्समानीताः सुक्रीडावाडिका वनाः ॥ १८५ ॥ मन्त्रिणां राज्यभारं हि दत्वा साहसिकाग्रणीः । किंचित्सैन्यं समादाय वह्निवेतालकान्वितः ॥ १८६॥ सह पेटकवर्गेण भूपतिर्गरिमान्वितः । सेचनकाभिधानं च स्वनामस्थापनं कृतम् ॥ १८७॥ मार्गे नगरमध्ये ये समायान्ति हि भूभुजः । गत्वा तत्र कलावत्यो दर्शयन्ति निजाः कलाः ॥ १८८ ॥ क्रीडन्त्यन्याः कलावत्यः ख्यातः सेचनकः स च । विदितः सकले देशे मार्गमुल्लङ्घयत्यपि ॥ १८६॥ एवं च ग्रामानुग्रामं क्रीडय नद्भुताः कलाः । जगाम तत्पुरोधाने यत्र सेचनिका कनी ॥ १६० ॥
1. Bi and l39 ""यामानुष्यं । 2 BL Band B" तेन का 3. B1, B2 and 4. B1, B2 anul 87()15B4 132 und Ba सेवा। 6. BIB and 133 डकादयः ( Band He दिये 171 He and बहवः क्रीडवाहिका ।
B मयाद्य |